पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ यद्द्ध म् क्रलोकं तु वसतःि नृणां वर्षे प्रकीर्तितम् श्रुतृष्णे प्रत्यहं तस्य भवेतां भृगुनन्दन्' । इति मार्कडे:- 'यस्य संवत्सरादवक सपिंडीकरणं कृतम् । मासिकं सोदकुंभञ्च देयं तस्यापि वत्सरम्' । इति गौतमः– 'अथैनं पार्वणे श्राद्धं सोदकुंभमधर्मकम् () ! कुर्यात्प्रयाब्दिकश्राद्धात् संकल्पविधिनाऽन्वहम् । आव्हनामौ करणं स्वधानिनथने तथा । विकिरं डिदानञ्च संकल्पे रिवर्जयेत् ॥ इति मास् ८४३१ नृतीये वा मंगलयोगो भवति ।। ३ ।। तृतीय इत्यादि । मंगलम्-स्रक् चन्दनादयः । ‘कृते सपिंडीकरणे च पिोर्न ब्रह्मचर्य परिरक्षणीय'मिति वचनम् । भवतीति । वांशब्देन कालान्तरमपि गम्यते । यस्मादैकोद्दिष्टा त्रिमासः धण्मासो वत्सर इति चा प्रेताप्यायन कालः । तस्मातेषु कालेबिष्टकाले 'पितृस्थानगताय' इति क्रमण तिभिः पिंडै: तस्य पिंडस्यारोपणं संपिंडीकरणं कुर्यात् ।। ४ ।। यस्मादेकोद्दिष्टादित्यादि । वा-सपिंडीकरणस्य संवत्सरान्ते कर्तव्यस्य शरीरस्य अनित्यत्वाद्वा – ‘घस्मात्तपुरं प्रेतो द्वादशाहनि धीयते ? इनि वचना द्वा –‘संवत्सस्यतिमा वै द्वादशरात्रय' इति श्रुतेर्वा द्वादशाहादिकालेषु सर्पिढी करणे कर्तव्यमित्यभिप्रायेणोक्तम् । स्मृत्यन्सरेः- ‘एकादशे द्वादशेऽहि त्रिपक्षे वा त्रिमासिके । पछे वैकादशाब्दे वा मासे वापि शुभागमे ।। सपिंडीकरणं कुर्याद्देशकालांद्यपेक्षया ।