पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ सरयणीये – मरीचिः- 'लै पक्षकोनाप्यासे ऊनादिकमाचरेत् । । मासिकानि पुनः कुर्यात् स्वे तु काले यथा विधि ।। विपक्षादिषु कालेषु सपिंड यधिकीर्षति । अब्दावशिष्टमास्थानामपकों भवेत्तदा । एकोद्दिष्ट नवश्राद्धं श्राद्धान्यपि च क्षेोडश । एकस्मिन् दिक्से कुर्यादेकोद्दिष्टन्तु निष्फलम्' । इति 'मुल्यश्राद्धं मासिमाप्ति अपर्यतामृतुं प्रति () । द्वादशाहेन वा भोज्यं एकाङ्के द्वादशेऽथवा(?) । भासान्तर्गतकार्याणि त्-मासिकदिने चरेत् । एकादशेऽदि कुर्वाणस्सर्वचैकदिने चरेत् ? ! इति मासिकान्यप्येकोद्दिष्टदिक्से चेत् | आद्यमसिोनमासिकद्वितीयमाप्तिक लैपक्षिक तृतीयमासिक चतुर्थमासिक पञ्चममासिक आण्मासिकोनषाण्मासिक सप्तम मासिकाष्टमभासिक नवममासिक दशममासिकैकादशमासिकोनाब्दिकपर्यन्तानामे कोद्दिष्टवत् ब्राह्मणभोजनं होमं पिंडप्रदानञ्च समानतत्रेण कुर्यात् । “आद्य पृथकृतश्चापि पुनः कुर्यात्तु मासिके । मासिकानां द्विरावृति: पुनरित्याह गौतमः । हुतेऽौ तु पुन्चैकादशविमान् निमन्त्रयेत् ॥ इति याज्ञवल्क्यः - 'अर्वाक् सपिंडीकरणं थस्य संवत्सराद्भवेत् । तस्याप्यन्ने सोदकुंभं दद्यात्संवत्सरं द्विजे । । इति द्वादशाहःप्रभृत्यस्य तृप्तये चान्नसंयुतम् । दद्यादइरहः कुंभं जलपूर्णतु तत्परम्' । इति