पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथेत्यादि । अथ एकोद्देिष्टानन्तरम् ? तदुदिने – मरणदिने। पिड निर्वापः-ब्राक्षणभोजनादिकनुपलक्ष्यते 'एकं पिंडं निरुप्यैकं भोजयेदिति मसि श्राद्धकरणे उक्तम् । अतापि 'पूर्ववदेकोद्दिष्ट'मित्युक्त्वाच । एतानि प्रेतश्राद्धनि प्रतिमासं सर्पिीकरणात्पूर्वं वा कर्तव्यानि । उक्तञ्च--- यमः– ‘अस्यैतानि न कुर्वन्ति एकोद्दिष्टानि घोडश । पिशाचत्वं स्थिरं तस्य दतै; श्राद्धशतैरपी'ति । पैठौनसिः– ‘षण्मासिकाकिश्राद्धे स्यातां पूर्वेद्युरेव ते । मासिकानि मृताहे स्युर्दिवसे द्वादशेऽपि वा' । इति व्यासः 'द्वादशाहे त्रिपक्षे च षण्णासे मासिकाब्दिके । श्रद्धानि घोडशैतानि संस्कृतानि मनीषिभिः? । प्रथमं द्वादशेऽहि स्यान्मास्यूने तूनमासिक'मिति ॥ इति गोभिलः ' अनषाण्मासिकं षष्ठ मासाधे झनमासिकम् । त्रैपक्षिकं त्रिपक्षे स्थानाब्दं द्वादशे तथा' । इति शर्णाजनिः-- 'ऊनान्यूनेषु मासेषु विषमाहेषु तानि वै । त्रैपक्षिकं त्रिपक्षे स्याद्विषमेषु दिनेषु तत् ' । इति गौतमः 'एकद्वित्रिदिनैरुने त्रिभागैरून एव वा । श्राद्धान्यूनाब्दिकादनि कुर्यादित्याह गौतमः' ॥ इति गालवः- 'विभिर्वा दिक्सैरूने एकेन िद्वतयेन वा । आद्यदिषु च मासेषु कुर्यादूनानि वै द्विजः' । इति