पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथाशक्ति प्रद्धासु गोभूहेमादिकं तथा । अक्षय्यं वाचयित्वा तै: मगयैतान् प्रसाद्य च । भूक्तशेषमनुज्ञाप्य दायान्ताननुन्जेन्' । इति

  • उपतिष्ठता' म्क्षन्थस्थाने विविसर्जने ।

अमिभ्यतामिित वदेत् ' तेऽभिस्तास्महे' । इत ब्रूयु 'भुजीतपितृसेति मियथैकोद्दिष्टविशेषे निषेधः भर्यते । नवश्राद्धेषु यच्छिष्टं गृहे पर्युतिञ्च यत् । दैत्योर्मुक्तशिष्टश्च न मुंजीत कदाचन ।। इति संग्रहे ' ' 'आशिषो द्विगुणा दर्भा: जपादि स्वस्तिवावनम् । पितृशब्दस्थ संबन्धः शवशब्द्रस्तथैव च । पाञ्चालंमोऽथ दाहश्ध (उपात्रञ्) उन्मुकेोलेखनादिकम् । तृप्तिक्षम्सविकर; शेषप्रक्षस्तथैव च । अष्टादशपदर्थाश्च प्रेतश्रद्धे िवसर्जयेत्' । इस इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासारख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने नात्र्यचिन्तामौ पञ्चमभन्ने त्रयोदशः खण्डः ।