पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिंडशेपादीत्यादि । पूर्ववद । 'देक्सक्तिः अधुवे'ति प्रेोक्षणं परिपेकः, 'पृथिवी ते पात्रं 'इदं विष्णुइँचक्रमे? 'विष्णो अत्रं रक्षस्व गोत्र शर्मन् प्रेत, इदमन्न सपदिकरं तव तृवै तिष्ठतु' इति दत्वा अपोशनदानं भोजनम् । उच्छिष्टमपनीय बहिर्दक्षिणस्यामवटे प्रक्षिप्य सह पिडेन तज्जलं स्रावयेत् ।। १६ ।। वायसेभ्यो बलिदानम् ।। १८ ।। अथवा श्वचंडालानुपहते देशे विर्जनं पिंडस्य ॥ १९ ॥ श्येनकाकादीन् न वारयेत् ।। २० ।। यस्मात्तदूपाः पितर आगच्छन्ति ॥ २१ ॥ स्पूर्ववत् ।। २२ ।। एकोद्दिष्टमिति ।। २३ ।। एकोद्दिष्टमित्यादि । ब्राह्मणाभावे गृहाः- 'अशक्ती ब्राह्मणाभाचे....स्मिन् वा लौकिकानले । अभ्यच्य विभवद्धोमे द्वात्रिंशत्कबलाहुतीः । द्विवारं पुरुषसूक्तन'यते कृष्णे' ति वा पुनः । उदीर तेत्यष्टभिर्वा चतुर्वारं हुनेत वै । प्रेतोपकरणादीनेि ब्राह्मणाय निवेदयेत्' । इति पूर्ववत् तूष्णीमग्रिमुखादिकं कृत्वा प्रेताहुतिं हुत्वा पुरुषसूक्तचेत् द्ववारं, 'यते कृष्ण’ इति चेत् द्वात्रिंशत्, ' 'उदीरते त्यष्टभिश्चतुर्वारं हुत्वा उत्तरं परिचेित् । प्रयोगश्च । ब्राझणाभावात् एवंगुणविशेषणविशिष्टायां तिथैौ अमावेकोद्दिष्टश्राद्धं करिष्ये इति संकल्प्य 'एकोद्दिष्टश्राद्धे भोक्ष्यता' मित्यझेर्वरणं पादमक्षालानादिसर्वोपचारानमावेव कृत्वा द्वाविंशत्कबूलाहुतीत्विा ' परििषच्य पिंडप्रदानं कृत्वा उद्वासयेत् । अनन्तरं सात्वा जलादिकं स्पृशेत् ।