पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२६ श्री श्रीनिवासभखित-तात्पर्छस्तिामणिसहितम् [पञ्चम प्रश्न पुष्पाणि, ‘धूर' सीति धूपं 'उद्दीप्य' स्वेति दीपं दत्वा सकलाराघनैस्वनि कुर्यात् । सापसव्यमियादि । पिंडथानं कल्पयित्वा निधायौढुंवरीं शाखां पूर्ववत् दर्भेणापसव्यं कृत्वा खननं तिलानामुक्षणमयुग्मानां दक्षिणा बर्हिधापुदुरपत्राणाश्वास्तरणम् ।।९।। निधायेत्यादि । पिंडस्थाने तूष्णीमौदुबरशाखथा संमृज्य अयुमोदुबर पत्रदर्भतिलास्तरणम् । तव सतिलाक्षतं पुष्पमेकं निधाय गोत्रनामादिना तस्यार्च नम् ।। १० ! तवेत्यादि । दर्भाद्यास्तृते देशे । ‘गोवं शर्भणं प्रेतमावाहयामि इयावाह्य तिलैरभ्यर्चयेत् अभिधार्य कव्यस्थालीं तिलोदनेन अंगुलाग्रेषु सूक्ष्मं पिंडं कृत्वा पचिवपाणिरचांगुजानुभ्यां भूमेिं पीडयनिर्वपति ॥ ११ ॥ अभिधायेंगादि । पिंडं कृत्वा 'गोत्र शर्मन् प्रेत इमं पिंडं निर्वपा म'नि निर्वपति । ततः शूपेणाच्छाद्योपरि तिलदर्भान् न्यस्य आचामति ॥ वस्रोत्तरीयाद दध्युपदंशवदरभृति भक्ष्यं मुखवासश्चापै मतिलाक्षनपवितमुदकुंभं निदध्यात् ।। १३ ॥ आपणाच्छाद्य डिमुपरिष्टात् सतिलाक्षतं पुष्पं दर्भण निद् 5यात् ।। १४ ।। तदीयं वत्रं कांस्याद्युपानच्छवश्व सर्वे निवेद्य तेभ्यो पिंडोषादि पात्रेषु तेषामभिधार्पयित्वा 'भुञ्जता मित्र्य गुष्ठभूलं गृहीत्वा मोजनं पूर्ववन् ।। १६ ।।