पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिॉकी प्रणामं कुर्यात् ।

29

  • {

!

.ि प्रागपरमलिमात्रं िवन्स्यायनं दक्षिणतो भोन्नतं स्थानं कल्पयन्। अकत्रिमं प्रेतो लोकमस्मै' इ,ि श्रीविषये 'प्रेत लोकमस्मै ' इति । ‘अपहृता असुरा’ इत्यारभ्थ 'यत्रास्य गनं मनः' इंत्वन्तेन मन्त्रधा उलिन्योद्धत्य 'उदीर तामवर उत्पर उन्मध्यमः प्रेतसौम्यः । असुं इयावृकं ऋतज्ञeसनोऽन्त् तो हवेषु' * इति जलेनाभ्युक्ष्य थथानं मंडलान्युपलिप्य अध्यैपात्रमादाय एकपलिं निक्षिप्य 'शो देवी रितेि जलेन पूरयित् 'लिोऽसि सोमदेवत्यो गोसवः प्रेनिर्मितः ! प्रलवद्भिः प्रत्रय एहि ' इति लिान् निक्षिप्य अध्यपाल इझे तिला । 'इमे गन्धाः ? 'इमानि पुष्पाणि ! इत्यभ्यच्ये 'उशन्तस्या हवामहे' इत्यारभ्थ 'प्रेतं हविषे अत्तवे? 'अयाहि मे सौम्य' इति तिलभेण 'गोत्रं शर्माणं प्रेतमावाहयामि' इत्यावाह्य 'अस्वासन मिल्यासनं 'या दिव्या: इत्यध्यै 'अर्चत 'तेत्यर्चनं *गन्धद्वारा 'मिति गन्धं “ आयनेते ? इति

  • 'उदीरताघरोत्परोऽब्ध्यभा प्रेता सोभ्था । अमुं गेयायात्रकर्तज्ञा मानोऽवतु

प्रेता हवेषु' इति स्त्रीभ्गम् ।