पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०२४ श्री श्रीनिवासभतृित-तात्पर्मचिन्ताक्षणिसहितम् चतुरश्चन्तु देवानामुक्रे पितृणां मध्ये वृई निमित्तस्य दक्षिणे त्रिकोण मेवं दक्षिणान्तं निस्ने 1 द्विति ।

  • नान्तः प्रक्षालयेत्यौ दैवे पेये च कर्मणि ।

६३ [पञ्चम प्रश्न सपिंडीकरणादूर्वे कुंडप्रक्षालनं यदि । कुलक्षयकरचैव नरके पातयेदृक् । सर्पिडीकरणाद्वक् कुंडमेव विधीयते । एकोद्दिष्टसपिंडाभ्यामन्यश्राद्धे तु मोहतः । पादप्रक्षालनं कुंडे कुलक्षयकरं भवेत् । प्रांगणे मंडलं कुर्याद्देवानां चतुरश्रकम् । वेिततिमात्रं पिन्नर्थे दक्षिणे कर्तुलं भवेत् । । इति अन्न किोणं निमित्तयैकमेव निखनेत् कुंडनि निखनेच्छूद्धे येनकेनापि शकुना । आयसेन खनेचेतु निराशाः िपतरो गता ' । इति एवं त्रिकोणगते पादौ प्रक्षाल्याचम्य कृसरं तांबूलञ्च दत्वा अभ्यंगञ्च दत्वा रुानाय विसृजेत् । दर्भेण स्थाली द्धा 'प्रेताय जुटं निर्वपा' मीति तंडुलं निर्वाप्य लौकिकाम्रौ सतिलोदनमेवं कल्यं पाचयेत् । ततः कर्ता पादौ प्रक्षाल्याचम्य पितुः गोत्रस्य शर्मणः प्रेतत्य भरणदिनादारभ्य एकादशेऽहनि कर्तव्यमेकोद्दिष्टश्राद्धं करिष्ये' इति संकल्थ्य दक्षिणप्रवणे देशे थंडिलं कृत्वा तूणीमुल्ल्यिावेोक्ष्य दक्षिणतो दक्षिणग्रेषु दर्भेषु प्रेक्षणीपात्रमावाहनपात्रमाज्य स्थालीं दींमैौटुंधरसमिधं दर्भाश्ध एकैकशस्सादयित्वा एकपवित्रमादाय प्रोक्षणीपात्रे तूष्णीं न्यस्य जलेनापूर्य तूष्णीभुत्थूय इध्मादीन् प्रोक्ष्य दरप्रदक्षिणं परितीयै.आज्यस्खालीमादायाज्यं गृहीत्वा एकपवित्रेणोथूय दकं दर्शयित्वा पंत्रिमौ प्रक्षिप्य औौटुंबरीं समिधमौ क्षिप्त्वा तूष्णीं दर्वीमादाय धृतचर्वोः तूष्णी