पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद स्प एकादशदिने मृतकनिमित्तत्वान्नेमितिक्रमेकोद्दिष्टश्राट्टमभन्त्रकः भपक्षीग्न् । समन्तकं संस्कारं कृत्वा कक्ष्ममन्त्रकम् ।। ५ ।। एकादशदिन इत्यादि । 'कोद्दिष्ट द्विजः कुर्यान्मृतस्यैकादशेऽहनि । तत्र श्राद्धं न कुर्याचे पुनस्संस्कारमर्हति ॥ इति वसिष्s: -- 'यत्कृतं प्रेतमुद्दिश्य नवश्राद्धादिकं कचित् । अकृतं तद्विजानीयात् एकोटिं बिना कृतम् ॥ इनि

तस्मात्सपिंडीकरणवघ्दुन्मा श्राद्धमित्ये : ।। ६ ।। अन्नायं प्रयोगः – दशमेऽहनि रात्रावेकादशज्ञाझणान् एकं वा 'पितु गस्रस्य शर्मणः प्रेतस्य एकोद्दिष्टश्राद्धे भोक्ष्यामितिं निमन्त्र्यावसेत् । बोधा यनः । 'कीर्दिष्टष्वयुमान् ब्राक्षणानसंबद्धान् परेद्युः प्रातरेव निमन्त्रयीत । तस्य क्षुरकर्म भवति शानचेति । निमन्वितेऽध्वानं गते श्वानं पुनर्हत्वा () च वासं करोति यःझग्रामसूकरसंगमात्' इति । एवंगुणविशेषणविशिष्टायां पुण्यतिथै गोत्रस्य शर्मणः प्रेतत्वमोचनार्थं संकोद्दिष्टश्राद्धं करिष्यामीति संकल्प्य पुनरपि वरणं कृत्वा पादप्रक्षालनार्थमवटं कुर्यात् । विष्णुयामले- 'श्राद्धस्य चैककुंडं यद्वजपादेन लक्षणम् । सपिंडयस्य त्रिकुंडे स्यात् वृत्ताकारस्तु दक्षिणम् ॥ त्रिकोणं मध्यमं कुंडमुत्तरं चतुरश्रकम् । आयामं तस्य विस्तारं तदर्ध खननं भवेत् । यूनातिरेकं यः कुर्यात् स भवेत्पितृघातुकः' । इति 'उदक् खनेषु देवानां मध्ये तु पितृणां खनेत् । । दक्षिणे तु निमित्तस्य यकटानिस्नेत्क्रमात् । ।