पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-ात्पर्यचिन्तामणिशहितम् [पञ्चम प्रश्न पात्रलक्षणमाह विशु;ा इत्यादि । जन्म विद्या कर्म चेति क्षय: त्रिशब्दार्थः । एषु त्रिषु शुकाः शुिङ्काः । महामारते – 'येषां लीण्यवदातानि योनिर्विद्या च कर्म च । ते सेव्यस्तैस्समास्या हि शाखेभ्योऽपि गरीयसी । ! इति ‘अत्युष्णासघृतादादच्छिद्राचै३ वाससः । इति पथा लाभसन्तुष्टाः । धृएावन्तः -- घृप्रा-दया, तद्वन्तः । सकलेन्द्रियाः - करण दोषादिरहिताः ! मृक्तयोमिदोषाः-'रूीशुद्धिरर्थशुद्धिश्च यस्य नास्त्यपि धर्मवान् । स नरो नरकं याति शिरश्छेदे कुतो भिषक् । । इत्युक्तवदावश्यकमीशुद्धिरस्रोच्यते । ब्राह्मणः– अनेन् दशविधब्राह्मणा यथावर्णिताः गृह्यन्ते । पालमित्याभनन्ति । पतनातूथत इति पात्रम् । 'यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते' । इति एकस्रयः पञ्च सप्त नवैकादश व शाक्तथा निमन्त्रिता भवन्ति ।४ एक. इत्यादि --- वाशब्दो बिकल्पार्थः ।

  • आद्यमासिकं एकश्चेत् भुक्त ब्राह्मात्स हीयते ।

तेनैकादशधा भित्वा भोजयेदाद्यमासिके' । इति अत्रिः-- ‘प्रेतार्थे सूतकान्ते तु भोजयेद्भाझणान् बहून् आद्यश्राद्धनिमिते तु एकमेकादशेऽहनि' । इति