पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रयोदशः खण्डः अथ एकोद्दिष्टं व्याख्यास्यामः ॥ १ ॥ अथेत्यादि । अथ -तर्पण लिपिंडदानदिसकलैध्वदैहिकानन्तरम् । एकोद्दिष्टम्-एकमुद्दिश्ययिभाणम् व्याख्यास्यामः-वितरसंकोचौ द्योततै नवं पुराणं मिश्रति त्रिविधं श्राद्धम् । तत्र नवश्राद्धदि नवम् । आद्यमासिकै कोटिं पुराणम् । मसिकं मिश्रम् । प्रायश्चित्तगौरवादयं विभागो गम्यते । हारीतः -- 'चान्द्रायणं नवश्राद्धे प्राजापत्यन्तु मासिके । एकाब्दतु पुराणे तु प्रायश्चितं विधीयते' । इति याज्ञवल्कधः– 'मृतेऽहनि तु कर्तव्यं प्रतिमासन्तु वसरम् । भवत्रातश्च:- ‘श्राद्धमेकादशेऽस्मिन् यदि चन्द्रस्तु रोहिणीम् । आवहेदुतराख्या सा तद्भवेद्वादशेऽइनि' । इति भुवेछेति जैमििनः () एकादश्यां द्वादश्यां वे' ति ोधायनः । स्मृश्यन्तरे – 'न तिथिर्न च नक्षतं न ग्रहो न च चन्द्रमाः । कुर्यादेवापदि श्राद्धमाधमेकादशेऽहनि' । इति आद्यश्राद्धमशुद्धोऽपि कुर्याद्वेकादशेऽहनि । कर्तुस्तात्कालेिकी शुद्धिरशुद्धः पुनरेव सः' । इति दशमे चाह्नि अनशनमत्यये गुरूणाम् ।। २ ।। दशमे इत्यादि । मातृपितृज्येष्ठम्रावाचार्यादीनां मरणे स्वकर्तृके दशमे चाहेि अनशनम् ।