पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्यामान रुद्राणाँ स्थाने स्वतेजसा भानि । कपिलानां रुद्राण स्थाने स्वतेजसा भानि । अतिलोहितानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । ऊध्र्वानौं रुद्राणां स्थाने स्थतेजमा भनि । अक्पन्ता रुद्रणों स्थाने स्वतेजसा भानि । वैद्युतानां णीन स्थाने स्वतेजसा भानि । ॐथक्दातीन रुद्राणीन् स्थाने स्वतेजसा भानि । वासुकि वैद्युतीनों रुद्राणीन स्थाने स्वतेजसा भन् ि । रजतानौं रुद्राणेनों स्थाने स्वतेजसा भानि । परुषाणां रुद्धार्मीनां स्थाने स्वतेजसाभानि । श्यामान रुद्राणीन स्थाने स्वतेजसा भानि । कपिलान रुद्राणीनां स्थाने स्वतेजसा भानि । स्वतेजसा भानि । अवपतन्तीन् रुदाभीन स्थाने स्वतेजसा भानि । वैद्युतीन रुद्राणीनौं स्थानेस्वतेजसा भानि ! इतेि स्त्रीलिंगवचनम् ॥ गोमेिथुनभलंत्य । ‘तुभ्यमग्रे घर्यक्षन्सूर्धा वहतुना सह । पुनः पतेिभ्यो जायांदा अझे प्रजया सह। पुनः पलीममिरदादायुषा सह वर्चसा । दीधयुरस्यायः पतिस्स जीव शरदश्तम् । श्वा उत त्वया वयं धारा उदन्या इव । अगिामहेमहि द्विषः । ‘आतिष्ठमश्मानम् निः प्रदक्षिणम्। मूलहोमान्तोमौ वृषलाव्छन। एतें युवानं परिवो ददामि तेन क्रीडन्तीश्वरत मियेण । मानश्शाप्त नुषा सुगा रायस्पोषेण समिषा मदेम । नमो महिमा उत चक्षुवे ते मरुतां पितस्तदहं गृणामेिं ! अनुमन्यस्व सुयजा यजाम जुष्ट देवानामिदमस्तु हळयम्' । इत्यादि । एनमभिमन्व्थ 'हे वृषभं पूर्वस्यां दिशि देवब्राह्मणसीमां परिहृत्य तत्रस्तृणादिकं भक्षयित्वा समुद्रजलै पीत्वा यथेष्टं विहर) । एवं दक्षिणपश्चिमोत्तरादि आपोहिष्ठायैः प्रोक्ष्य गवां मध्ये उत्सृजेत् । *त्वां गावो वृणत राज्याय त्वं हवन्त मरुतस्वकः ।, वष्मन् क्षत्रस्य ककुभि शिश्रियाणस्ततो न उम्रो विभजा वसूनि ? | मध्यस्वमनुमन्त्रयते । नमस्ते रुद्रमन्यद् उीत इवे नमः' इत्यादि जपेत् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्तचार्यक्येण श्रीनिक्सास्मयज्वना विरचिते श्रीवैखानससूक्ष्व्याख्याने तापर्यचिन्ताभौ पञ्चमप्रभे द्वादशः खण्हः ।