पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदो भूत्रादिचतुर इहभृत्यादयश्नुः । महीमूघुरिति द्वाभ्यामनूयालदिगोयुगम् । प्रम श्रीदैखानसगृह्यसूथम् तुभ्यमग्रे च तिसृभिः कारयेतिः पदक्षिणम् । मूलहोमान्सहोसैौ च कृत्वा च वृषलाञ्छनम् ‘एतं युवान'मित्येनमभिमन्त्र्य वदेदिति । 'चतुस्सागरपर्यन्तं देवब्राक्षतिग्त्यजेः । । प्रोक्ष्योत्सृजेत् क्वां मध्ये ‘वां गाव’ इति च ब्रुवन् । अभिमन्त्र्य जपेद्रौद्रं वृषोत्सर्गविधिस्क्यम्' । इति अथ प्रयोगः । गोत्रत्य झर्मणः प्रेतस्य अद्य एकादशेऽहनि प्रेतत्व विमोचनार्थ वृषोत्सर्जनं करिष्यामि इति संकल्प्य आधारं कृत्वा घरुणा होमः । 'मयो भूर्वात अभिवा स्रा ऊर्जस्वीरोषधीराशिप्तां पीवस्वतीर्जीवधन्या पिकन्क्साय पद्धते रुद्र मृड स्वाहा –(रुद्रायेत्यादित्याग;) 'यास्सरूपा विरूप एकरूपा यासामििष्टय प्रामानेि वेद । या अंगिरसस्तपसेह ऋक्रस्ताभ्य पर्जन्यमहेिं शर्म यच्छ स्वाहा'-'या देवेषु तनुक्मैरयन्त यास सोमो बिश्चा रूपाणि वेद । ता अस्मभ्यं पयसा विमानाः प्रजावतीन्द्रिगोष्टरिरीहेि स्वाहा प्रजापतिर्मह्ममेतारराणो विचैर्देवैः पितृभिस्संविदानः । शिवास्सतीरुपनो गोष्ठमा करतासां वयं प्रजया सै सदेम स्वाहा'.-‘इह धृतिस्वाहा ' 'इह विधृतिस्वाहा 'इह रन्तिस्वाहा' 'इह रमतिस्वाहा' 'महीमूषु भतरें धुव्रतानामृतस्य फ्लीमवसे हुबेम। तुविक्षन्नामलरन्तीभुरूची' सुशर्माणमदितिं सुप्रणीति' स्वाहा सुस्रामाणं पृथिवीं द्यामनेहसै सुशर्माणमदिति सुप्रणीतिम् । दैवीं नार्वे स्वरित्रामनागसमस्रवन्तीमारुद्देमा स्वस्तये स्वाहा' । अत्र याज्यादिगोयुगम् । प्रभ्राजमानानॉ रद्राण स्थाने स्वतेजसा भानि । व्यंबदातानॉ रुद्राणां स्थाने स्वतेजसा भानि । बासुकिवैद्युनानां रुदाणां स्थाने स्वतेजसा भानि । रजता रुद्राणाँ स्थाने स्वतेजसा भानि । प्ररुषाणाँ रुद्रायाँ स्थाने स्वतेजसा भानि ।