पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाआलिः- स्मृत्यन्तरे – गृह्यः – भी भीनिवाससिन्त-तात्यचिन्तामिणसहितम् [पञ्चम प्रश्न ब्राह्मणान् ओजयित्वाऽथ शक्तया दद्याश् दक्षिणाम् । शूलं चक्रमथान्यद्वा लाञ्छनं कारयेत्ततः । यस्य देवस्य यो भक्तस्तस्य चिहं समालिखेत्' । इति 'पतिव्रता सुशीला च पुत्रिणी सुभगा मृता । पूत्रादन्थेो यदा तस्याः श्राद्धकर्ता भवेद्यदि । तत्रैव वृषमुत्सृज्य पश्चात् श्राद्धं समाचरेत् । अपुत्रा तु यदा नारी नियते भर्तुरग्रतः । वृषोत्सर्गे न कर्तव्यः एका गौवयते तदा । पितुरुध् विधिं सम्यक् कृत्वा मातुश्च पुत्रकः । वृषमुत्सृज्य पश्चाद्धिं पित्रेोस्सह सपिंडनम् । पतिपुत्रवती नारी म्रियते चोभयामत । वृषे नोत्सृजते पुत्र इति यत्तदसांप्रतम् । जीवपुत्रेण कर्तव्यं सुतेन. मेलमुक्तये' । इति आश्वथुक्यूर्णमास्याश्च तथा वैशाख एव च । कृत्तिकायोगकार्तिक्यामिन्द्वर्कअहणे तथा । मेघसंक्रमणे चैव तुलासंक्रमणेऽपि च । कर्कटके च मकरे संक्रान्तौ च मृतेऽहनि । आषाढ्यामपि यलेन पितृभ्यो वृषभुत्सृजेत्' । इति

  • वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् ।

ज्ञात्वाऽथ वास्तुहोमान्ते प्रेतत्वस्म विमुक्तये । वृषोत्सर्ग करिष्यस्तु स्थालीपाकव्वारेत् । चरुं पक्ताऽऽज्यभागान्ते जुडा प चरुणा हुनेत् ॥