पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोबैखानसगृह्यसूत्रम् शखलिखितौ– तस्यैकादशहे तु यस्य वेोत्सृज्यते शृष्टः । शिाचत्वादिभुतीये स्वर्गलोकं स गच्छतेि' । इति साक्षालिः – 'एकादशाहे पाप्मासे पैतृके च तथैव च । वृोत्सर्ज प्रकुर्वीत परस्तादुक्तकालतः । शुक्रौढचादि दोषेऽपि कुर्यादेकादशेऽहन् ि । एकादशाहादन्यत्र प्रातःकाले तु यज्ञतः । वृधोत्सर्गे कृते यत्र मूढबाल्यादि दोषदम् । कार्तिक्यामथ चित्रायां वृषोत्सर्ग प्रबलतः' । इति श्रुषोत्सर्जनात्पूर्वं नवश्राद्धं कृत्वा वृषोत्सर्जनं कर्तव्यम् । संधहे:- 'एकादशेऽहिं संप्राप्त खानं पुण्याहवाचनम् । वृषोत्सर्गश्चाद्यश्राद्धं कुर्यात् पेोडशरौद्रकम्' । इति अनुत्सृष्टे दृषे नृणां मैतत्वं न विमुच्यते । एकादशेऽहि संमासे यस्य नोत्सृज्यते वृषः । पिशाचत्वे स्थिरै तस्य दतैः श्रद्धशतैरपि । । ताक्को()ऽन्यवृषोत्सर्गममावास्या गयस् िच । अष्टका च न कर्तश्या यावपितरैि जीवति ? ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां ऋजेत् । यजेत वाऽश्वमेधेन नीलं वा.वृधमुत्सृजेत् । 'लोहितो यस्तु वणेन मुंखे पुच्छे च पाण्डरः । श्रेतः खुरवेिषाणाभ्यां स नीलो वृष उच्यते । स्वर्गकाभी वृषोत्सर्ग नान्दीमुखविधानतः । प्रेतार्थन्तु वृषोत्सर्गमेकेोद्दिष्टविधानतः । 103 तक्य ८४१७