पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१६ गार्हपत्य एव जुहोति 'चित्स्'ि िित । अथ गार्हपत्ये सुवाहुतीर्जुहोति । 'ब्राह्मण एकहोते । ति दशभिः । अथ माचीनीतं कृत्वा अन्वाहार्यवचने जुहोति 'ये समानाः, ये सजातः' इति द्वाभ्याम् । अथान्वाहार्यपचन एवं ध्रुवाहुतिं जुहोति । “अये कव्यवाहनाय स्विष्टकृते स्वधा नमस्वाहे' ति । अथ यज्ञोपवीतं कृत्वा दशगृहीतेन सुचं. पूरयित्वा पुरुषसूतं मनसाऽनुष्टत्य आहवनीये जुहोति । अध सुवाहुतीर्जुहोति 'अझये वेिक्चिये स्वाहा' 'अग्ये ब्रलपतये स्वाहा' 'अझये पवमानाय स्वाहा' 'अझ्ये पाघकाय स्वाहा “अमये शुचये स्वाहा' 'अझये ज्योतिष्मते स्वाहा । 'अझये भूतपतये स्वाहा । “अभये पृथिकृते स्वाहा “अये ततुमते स्वाहा' 'अभये वैश्वानराय स्वाद्वे ? ित । अथ शुचि चतुर्गुहीतं गृहीत्वा मनस्वतीं जुहोति 'मनो ज्योतिर्जुषता मिति । अत ऊध्र्वे पैतृमेधिकं कर्म प्रतिपद्यते' इति । संवतः– 'आशौचे निर्गते कुर्यात् गृहं मार्जन्लेपनैः । सवासा जलाशय शुद्धयेत्पुण्याहाचनैः ॥ इति अथासः– 'संपूज्य गन्धयुष्पादैः ब्राह्मणांस्वस्ति वाचयेद । धर्मे कर्मणि संकल्पे संग्रामेऽतदर्शने ।। जयार्थेऽपि प्रतिष्ठादौ सर्वसंस्कारकर्मसु । शुद्धिकामः पुष्टिकामः श्रेयस्कामश्च नित्यशः' । इति पुण्याहवाचनं देवब्राह्मणस्य विधीयते । एतदेव निरोंकारं कुर्यात् क्षत्रियवैश्ययोः । मत्रदर्ज हि शूद्राणां कुर्यात्युध्याहमस्त्विति । 'स्वस्ती' ति वाचनव 'शुद्धिर त्विति वाचनम् ॥ इति वृषोत्सजनम् एवमेकादशेऽहि प्रातःकाले धात्वा पुण्याहं कृत्वा वृषोत्सर्जनं कुर्यात् ।

श्री मोनिशासशकृित्-तात्पर्यचिन्तामणिसहितस् [ पञ्भम प्रश्ने

-