पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ाः

अनुमच्छेन्नीयमानं त्रिरात्रम्शुचि-वेत् ॥ त्रिरात्रे तु ततश्रीधे नदीं गत्वा समुद्राम् । प्राणायामत्रयं कृत्वा घृतं पाश्य विशुद्धयति । स्वाध्यायः क्रियते यत्व होमश्चोभयकालिकः ।

  • शिल्पिनः कारुका वैश्या दास्यो दासाश्च नापिताः ।

राजानः श्रोत्यािचैव सद्यशौचाः प्रकीर्तिताः । सत्रतस्सञ्पूतश्ध आहिताभिश्च यो द्विजः । रराज्ञश्च सूतकं नाति यस्य चेच्छति पार्थिवः । उद्यतो निधने दाने आत विप्रो निमन्त्रितः । तथैव ऋषिभिर्छष्ट यथा कालेन शुद्धयति । । इति तथा – ‘नित्यभन्नदस्यापि कृच्छूचान्द्रायणादिषु । प्रवृत्तकृच्छूद्देमादै ब्राह्मणादींच मेोजने । गृहीतनियमस्यपि न स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विशेषु भारब्धे श्राद्धकर्मणि ।। निमन्त्रितस्य विप्रस्य स्वाध्यायनिरतम्य च । देहे पितृषु तिष्ठत्यु नाशौच विद्यते कचित् । । इति अवाहितामिविधये अकृताभिद्वयसंसर्गविषये बौधायनः । ‘अध यद्यहितामिः द्वे भार्ये विन्देत प्राक् संयोगाम्रियेत स कथं तत्र कुर्यादिति । औपासनं संपस्तिीर्य आज्य विलाप्योत्यूय ठुक् लुवं निष्टप्य सम्भृज्य भुचि चतुर्गुहीतं गृहीत्वा समिद्वत्यौ परिश्रते पूर्णाहुतिं जुहोति । समितें संकल्पेथाः मिति मिन्दाहुती व्याहृतीश्च हुत्वा अथैनममेिं 'अयन्ते योनिर्चत्क्यि ' इति