पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासगतिकूत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्न तथाऽन्यश् - 'अस्थिसश्चयनाट्ध् विच्छिन्ने तर्पणादिके । आरब्धे यदि पित्रोश्च पुनः संक्षिप्यते यहान् । मातापिोर्तुशाहं स्यात् थिदाहं तथैव च' । इति भरीलिः – 'ब्राह्मणेन न कर्तव्यं शूद्रस्य त्वौथ्वदैहिकम् । शूद्वेण ब्राष्टणम्यपि विना पारशवात् काचित् । अपरश्रेद्वर्ण ... पूर्ववर्णमुपस्पृशेत्' । इति विष्णुः - 'पूर्वं वाऽप्यपरं तत्र शावोक्तमाशौच ' ििते । योऽसवणैस्तु मूल्येन नीत्वा चैव दहेन्नरः । सूतकन्तु भवेत्तस्य प्रतजातिसमं तथा ' । इनि यदि निर्हरति प्रेतं प्रलोभाक्रान्तमानसः । दशाहेन द्विजः शुद्धयेद्वादशाहेन भूमिपः । अर्धमासेन वैश्यस्तु शूो मासेन शुद्धयति । । इति अनुगम्य शव बुद्धया नात्वा स्पृष्ट्र हुताशनम् । स:ि प्राश्य ततः सात्वा प्राणायामैर्विशुद्धयति ॥ इति याज्ञवल्क्यः-- *प्रवेशनादिकं कर्म प्रेतसंस्पर्शनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां स्रानसंयमात्' । इति पराशरः- 'क्षत्रियं मृतमज्ञानात् ब्राह्मणो योऽनुगच्छति । एकाक्ष्मशुचिर्भूत्वा पञ्चगव्येन शुद्धयति ? ॥ इति लौगाक्षिः – 'वहनं दहनश्चापि प्रेतस्यापि च गर्भवान् । न कुर्यादुभयचास्र तिोः कुर्यादपि ऋती ' । इति विष्णुः-- ‘द्विजः शूद्रस्यानुगमनं कृत्वा लक्तीश्च समासाद्य गायया अष्टशतं जपेत् । प्रेतधूमं स्पृष्टा स्रायात् । घृतं प्राश्य विशुद्धयति ? इति । पराशरः-- 'ब्रह्मचारी गृहे येषां इयते च हुताशनः ।