पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घस्ः स्मृत्यन्तरे . स्मृत्यन्तरे– ४१३ फित्राशौचस्य मध्ये तु यदि माता प्रमीयते । दशाहापैतृकादूर्वं मातुः कुर्यातु पक्षिणीम् ' । इति 'मृतं पतिमनुव्रज्य फली चेज्ज्वलनं गता । न तव पक्षिणीं कुर्यात् पैतृकादेव शुद्धयतेि' । इति 'पूर्वेण वा परेणापि पित्रोः शावेन हीतरत् । आशौचं शुद्धिमाझेोति न पित्रोः शामभ्यतः ॥ यत्र तूाहिता कन्या पितृगेहे प्रमीयते । पिोलिदिनम्न्येषामहरित्येक ऊरेि । पितृगेहादतोऽन्यत्र यदि कन्या प्रमीथते । पक्षिणी तल फिोः स्मान्नान्येषामिति निश्चयः । भगिनीनिलये भ्रातृमृतिश्चन्मृतकं तथा । भगिन्यास्त्रिदिनं प्रोक्तं न तु स्थाद्भगिनीपतेः । अथान्यत्र मृतो भ्राता भगिनी वा विपद्यते । एवं पित्रोर्भग्न्यिौ ये ये पिताभहयोस्तथा ।। ये मातामहोचैव भगिन्यौ तत्प्रजाश्च ये । मातुलस्यापि पुत्रस्य यत्न्यश्चैषां प्रजात्यथ । मातरश्चैव सर्वेषां पक्षिणी स्वगृहे व्यहम् । मातामहेच तत्त्यामाचार्येच ित्रवत्सरम् (त्ररात्रकम्)। ति 'अस्थिसञ्चयनादूर्व प्रमादेन हृतं यदि । अस्थिप्रतिकृतीकृत्य तद्देशान्मृदमाहरेत् । अस्थिवत्सञ्चयेद्विान् तद्देशे भस्म वा तत प्रमाणमथिवत्कृत्वा तन्मन्त्रन्तु जपेद्बुधः ।। जलप्रवाहे कूपे वा तीरेवाऽथ सरिद्वृते । अलैधे वाश्विनाशे तु तन्मन्वन्तु जपेद्बुधः' । इति