पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ श्रीनिवासमविष्कृत-तात्पर्यहिस्सामणिसहितम् मातुस्सपल्ल्यां सायां यावत्संवत्सरात् त्र्यहम् स एव शौरसे पुले दृशुफ्नोते यदि त्वसौ । [पञ्चम प्रश्न पूर्वशैचेन या शुद्धिः सूतिनां भृतिनाश्च सा । सूतिकामश्मवद्धित्वा प्रेत्य च पिता सह ' । इति बहवसिष्ठः- 'अजस्तु यदानीन् नाट्यादनुजः कथम् । अग्रजानुमतः कुर्यान्निहोत्रं यथाविधि । स्वाशौचकालतस्त्वेव सूर्तिकजनकोऽदिः । शुद्धयेरन्नधयोगेऽपि न पूर्वाशैक्षशेषतः । मातापित्रोौ चैव जननेऽप्यौरसस्य च । स्वाशैौचापगमे चैव शुद्विस्मान्नान्यकालतः ! पितृव्थान्तरानेकान्(?) दध्वा पूर्वाधतः शुचिः । पितरौ चेद्दहेत्तत्र दशाहाच्छुद्धिरदिः () । अन्तर्दशाहे तत्क पुनः प्रेतस्य संस्कृतिः । तस्माच्छुद्धिः पूर्वशेषादेकोद्दिष्ट यथोदितम्' । इति हारीतः – ‘दाहकार्यद्वयं स्यात् कर्तुरैक्ये विशेषतः । पूर्वेणैव समाप्येत तोयं पिंडं द्वितीयकम्' । इति अंगिराः-- ‘दाहकस्त्वादशाहे तु शवदाहं चरेद्यदि । पूर्वेणैव विशुद्धस्यात् पित्रोस्तद्दिवसाद्भवेत्' । इति संवर्तः– *पूर्वकर्ता दशाहे तु पितरौ चेद्दहेत्युनः । पूर्वेण शुद्धेिनैव स्वात् पिोस्तद्दिवसाद्भवेत् । मात्राशौचस्य मध्ये तु पिता तत्वभृच्छति । पितुर्मरणमारभ्य पुत्राणां दशरात्रकम् ।