पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृत्यन्तरे – मरिचि .. भारद्वाजः- 'कृतोदके तु कृभ्भासात् पक्षिणी त्वधमिप्यत्रे । अधश्धतिदिनं प्राङ्मकृतोद्रे दाघेिक्झम् । ! इति 'गोत्रान्तरप्रविष्टानां दायमाशौचमेव च । ज्ञातित्वञ्च निवर्तन्ते तत्कुले संमुच्यते । दत्तस्य परिवेतृत्वं दायमाशौचमेव च। ज्ञातित्वश्च निवर्तन्ते तत्कुले सर्वमुच्यते । दत्तस्य परिवेतृत्बे दायमाशौचमेव च । । गृहीतगोत्रात्संग्रा श्रौतस्मार्तादिकं तथा ! ॥ इति 'मालैकया ििपतृकै भ्रातरावन्यशौचकैौ । एकाहं सूतके प्रोक्तं निरालं भृतके तयोः । अकपितृकानेकमातृकैौ तु परस्परम् । जन्मन्यहापि शुद्धबेतां मरणे तु त्रिरात्रतः ' । इति 'अतीतक्रालजयशौचमाचार्थादिषु नेप्यते । माताफिोर्विना भ्रातुरब्दादुपरि नेष्यते । श्वशुरयोश्च भगिन्याश्च मातुलान्याश्च मातुले पितो: स्वसरेि तद्वच पक्षिणी क्षेपथेन्निाम् । आशौचं पक्षिणीं रात्रिं भूता मातामही यदि । भातुले पक्षिणीं राहिं शिष्यविभ्वान्धवेषु च । अनुलोमाश्रितायास्तु भार्थायाः प्रसवे सृौ । तथाौरसपुत्रस्य समीपे त्रियहं शुचिः । व्याभिचारादिहीनेन जायेताथ मृतेऽथ वा । त्रिदिनं कर्तुरेव स्यात् सपिंडानान्तु नेदृशम् । तिीतिश्रुताचन्तर्दशाहे शेषतः शुचिः । श्रवणादिशाहान्तमिति यतदसांप्रतम् । ८४११