पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृत्यन्तरे – पैठीनसि:- औो श्रीभिाक्षमलिकृत-क्षात्पर्यचिन्तामणिसहितस् [पञ्चम प्रश्ने मरणादपृहीतस्व(१) त्रिरात्राच्छुद्धिरिष्यते । अकृताय च पुत्रस्य संपूर्णाशौचमेव हि । भागाशैचग्रहाभावे ज्ञातीनां त्रिदिनं समम् । प्राक् ग्रहेपि त्र्यहं कर्तुः अन्येषां तु न विथते । आशैौचस्य ग्रहे येषां पूर्वं नासीत् परिग्रहः । प्राक् गृहीणान्तु नैव स्यात् कर्तुरस्ति तथापि च । कर्ता चेतनयः पूर्वग्रही पूर्ण तोदितम् () { अन्तर्दशाहे दाहे तु पूर्वतः शुचयोऽविला । बहिर्दशाहे दाहे तु दाहादि ििदन समम् । न कुर्याचैौलझर्भादि विवाहान्तं तथैव च । ऋतंपनयनचैव सगो विद्धयसंस्कृते ! ॥ इति 'पितरि प्रेविते ते पुत्रो देशान्तरं गतं । कृतक्रिये त्रिरात्रं स्यात् दशाहभकृतक्रिये । अमीनपितृकः कुर्यादैौर्श्वदैहिकमादरात् । यदि कर्तुमशक्तश्रेत् आशौचं नियमन्वितः । आदशाहादथेोध्यै वा यदि कार्य पुनस्तथा । त्रिरात्रं समतिक्रम्य श्राद्धं कुर्थाद्यथाविधि । तस्य विरालमाशैौचमितरेषां न विद्यते । । इति ‘प्रेषितभ्रातृमरणे दत्तपिंडोदकक्रिये () । दशाहं सूतकं तत्र दशाहं त्रिपुत्रयोः । आतुर्देशान्तरमृौ षण्मासाद्वत्सरादधः । दशरात्रं त्रिालं स्यात् दशाहं दाहकस्य तु ।। देशान्तरे मृतिर्यत्र अग्रजानुजयोः श्रुतौ । षण्मासाद्वत्सरादर्वाकु दशाहं त्र्यहमाचरेत् । । इति