पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा विना पितृभ्थान्येषां कारुण्यान्तं त्रिरात्रकम् । संवत्सरेऽप्यतिक्रान्ते यः कुर्यात् पैतृमेकिम्। मातापित्रोर्विनाऽन्येवामेकाहेन समाधयेत् । अर्वाकू दशाहादूध्र्वचेत् पुनस्संस्कारमर्हति । दशामुदकं पिंड पिोराकृतिकर्मणि । पित्रोरपि त्राि वा प्रागाशैौचग्रहे सति ? ॥ इति स्मृत्यन्तरे - ‘दग्ध्वाऽखि पिनेोः पुत्रस्तु दशाहं सूतकी भवेत्। । तयोः प्रतिकृतिं दग्ध्वा त्रिरात्रमशुचिर्भवेत् । पुत्रादिनाव कर्तव्यं पुनस्संस्कास्कर्मणि । मातामिवोर्दशाई स्यात् अस्विदाहे तथैव च' । इति पितरि ओतेि प्रेते फुस्रो देशान्तरं गतः । कृतक्रिये त्रिरात्रं स्मात् सद्यस्सञ्चय इप्यते ? }; इतीदं वचनं देशकालाद्यपेक्षया । शातुकर्णः -- *पितरि प्रोषिते यस्य न वार्ता नैव चागतिः । पञ्चदशाद्वर्षात् कृत्वा तत्पतिरूपकम् । कुर्यात्स्य च संस्कारं यथोक्तविधिना ततः । तदानीमेव सर्वाणि प्रेतकार्याणि चाचरेत् ' । इि संग्रहे - “चतुर्थेऽहनि विप्राणामस्थिसञ्चयनं भवेत्। । अस्थ्नां प्रतिकृतौ दाहे सद्यस्सञ्चय इष्यते । यदा पालाशवल्काचैः कृत्वा प्रतिकुतिं दहेत् । भस्माशिक्त् सञ्चिनुयात् सद्यो मन्त्रं जपेत् वा ।