पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इद्देयुः । अप्रमीतं ममीत इति स्वञ्जनात् श्रुत्वा प्राकृतिदहनादिपरिधानीयान्तं कर्म कुर्युः । यथागतः ततो जातकर्मोनयनादिरानान्तं कृत्वा पूर्वमेवोप यच्छेत । (जाय) तया अनाधाय पुनस्सोमेन यजेत । वात्येन शुनेि विज्ञायते ? इति । सूलान्तरे च- 'यद्येतस्मिन् कृते पुनरागच्छेत् तं घृतकुंभा दुदूमाझ जातकर्मप्रभृति द्वादशरातं तं चरित्वा तयैव जायया पूर्वभुक्तया पाणिग्रहणं विधीयते । तयैव अग्न्याधेयै कुवति । ब्रात्वेन पशुना यजेत । गिरिं गत्वा अये कामायेटिं निर्वपेत् ! ईप्सितैः क्रतुभिर्यजेल' इति । द्धमनुः– अभ्यत्र – भुगुः - शातातपः- भाकंडेयः- ‘जीवन् यदि समागच्छेत् धृतकुंभे नियोजयेत् । उद्धत्य ज्ञापयित्वाऽस्य जातकर्मादि कारयेत् ।। द्वादशाहं ऋतं तस्य विरास्रमथवाऽस्य तु । क्षात्वोद्वहेत तां भार्यामन्यां वा तदभावत । अझीनाधाय विधिवत् व्रात्यस्तोमेन वा यजेत् । त्यैन्द्राग्न पशुना गिरिं गत्वा च तत्र तु । इष्टिमायुमतीं कुर्यादसितांश्च क्रतूंस्ततः' । इति 'घृतकुंभे निधायैनं त्र्यहमेकहमेव वा । समुत्थाप्य शुभे लग्ने जातकर्मादि कारयेत्' । इति “निरतं कर्तुराशैौचं पुनर्दहनकर्मणेि । चितुस्त्रिदिनेनोक्त(१) आशौचाहे ततश्चरेत् ॥ इति ‘आशौचस्य च हासेऽपि पिंडान् दद्यात् दशैव तु । दशरात्रे व्यतीते तु पित्रोश्रेदौध्वदैहिकम् । पुत्रः कुर्यात्तु वऽऽौचं दशरात्रमिति स्मृतम्' । इति ‘संस्कृत्याौ दहेत्पश्चात् दशरात्रन्तु सूतकम् । इतरेधा तिरा स्यात् ज्ञातीनान्तु न सूतकम् ।