पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्भाः भवन्ति । ६ ।। त्रिंशत् उदरं विंशतिः बृपणे सीभ्याश्च सप्त शिश् श्रीणि ऊरू श जानुनी दश अंधे विंशतिः अंगुली(ल्येोर्द)द इति विन्यस्य पत्राणि मांसं सिरा रोमाणि च दमैं; कुत्वा अष्ट्रीया ।। ८ ।। शिर इत्यादि । याहू शतम् - बाहुद्वये पश्चात् पश्चाशत् । अंगुल यो(न्य)दश । करष्याभिप्रायेण द्विवचनम् । वृषणे सीवन्याश्च सप्त-वृषणे चत्वारि । सीक्यामपानोपिर प्रदेशे त्रीणि, एवं सप्त ! उरू शतं-पञ्चाशत् पञ्चाशदित्यर्थः । जानुनी दश-पञ्च पञ्च । जैघे विंशतिः-दश दश । अंगुलयो(ग्यो) ईश-पादद्वाभिप्रायेण िद्ववचनम्। रोमाणि च-नकारात् सप्तधातुमयत्वं सूचितम् । दः कृत्वा वक्षीयात् । तत्तत्माणैः दर्भः सह कृत्वा दर्गः बन्नीयात् । यद्वा-पलाशवृन्तालामे दव कृत्वा बन्धीयात्। तदेवमाकृतिं पुरुषस्य स्त्रिया वा कृत्वा तस्य तस्यामौ ध्याह -तीर्हत्वा पूर्ववत् दहति ॥ ९ ॥ तदेवमित्यादि । तस्य तस्याग्रौ आहितामिश्चेत् त्रेतििभः, अनहिता चेित् औपासनानि, ब्रह्मचारिविधुरादीनां कपालसन्तपनानि । पूर्ववत् समन्त्रकत्वेन पूर्वोक्तमकारेण दहति । तथा च उत्तर स्त्र –“यद्याहिताप्तिः प्रेषितो ग्रियते यां दिशमभिप्रस्थितः स्यात् तां दिशं बाला अििभस्तूष्णीं कक्ष दहेयुः । अपि वा आकृतिदहनं कुर्युः । तद्याख्यातम् । देशान्तरगतस्य मरणात् प्रत्यासन्नस्य वा पधिकृतेष्टिः कार्या । देशान्तरे मृतस्य शरीरं तैलोध्यामवधाय शकटेनाहरेयुः । निर्मन्थ्येन दध्वा वा कृष्णाजिने अथीन्युफ्नाहतेन वाससा अनुवेष्टय दीर्घवंशे प्रबद्धयानधो निदधानाः प्रयता मृन्मयात्रभोजिनः तमाहरेयुः । आमर्यादाय निधाय अीनाय पात्राणि तैस्सह श्मशानं नीत्वा