पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधत्यादि । अथ अनन्तरम् । देशान्तरे समन्त्रकं संस्काररहितानां मृतानामष्टशरीराणां दुर्मरणाििग्लब्धास्मिताममिताभाकृतिदहनम् अन्यथा अमृणस्येष्टापूर्त देवः पितरश्च नाश्चन्ति ॥ २ ॥ अन्यथेत्यादि । अन्यथा – अकरणे 'एष वा अनृणो यः पुत्री यज्वा ब्रक्षचारी वाऽऽसी स्थािश्रुिििसद्ध ऋणत्रयहितस्य । इष्टापूर्त इष्ट-धाग,ि पूतै-खातादि । हव्यकव्यादिकमपि देवाः पितरश्च नाश् न्ति । 'अकृते प्रेतसंस्कारे न कुर्यादात्मनः शुभमित्यादिवचनैः । इष्टापूर्ते निर्वक्त नारदः

  • आतिथ्यं वैदेवश्च इष्टमित्यभिधीयते ।

पुष्करिण्यस्तथा वाप्यो देवतायतनानि च । अन्नमदान्धारामः पूर्तमित्यभिधीयते' । इति स्मृत्यन्तरे- ‘देशान्तरमृतानान्तु राजभिर्वा वृषादिभिः । तेषामंगं पलाशाचैः कृत्वा देहं दहेत्पुनः । शक्वत् प्रतिपतिश्च तेनामिस्पर्शनं विदुः' । इति यस्मात् कुलस्य मैगल्यायाऽऽकृतिदहनं विधीयते ।। ३ ।। तस्मान्मासे संवत्सरे वा काले पालाशशाखानां सपत्राणां षष्टयधिकशतत्रयै दर्भाश्च गृह्णाति ॥ ४ ॥ शुद्धे देशे गोमयेनोपलिप्य तिलाक्षतानवकीर्य यद्यहितान्निः कृष्णाजिनमास्तीर्य तत्राऽऽकृति तावतीं करोति । ५ ।। शुद्वे इत्यादि । ताक्तीं-शरीरमात्राम् ।