पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्ड:} स्त्यन्तरे – जावालिः – श्रीवैश्वानसाझसूत्रम् स दग्धव्य उपेतश्चेत् अहिनाम्या वृतार्थवत् (:) । सपिंडान्तं सत्यधर्मोपलक्षणम्' । इति 'मूनं वालञ्च प्रिश्वानार्थं विमलुत्रजन् । द्विज; स्रानेन शुद्धयेत घृताग्प्रिाशनं विना । अनाथमनुपेतश्च प्रेतां कन्यामनुव्रजेत् । अनूचानं क्रतुश्रेष्ठं न प्राक्षीयात् घृतं द्विजः' । इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्तवार्थक्येण श्रीनिवासास्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ पञ्चमझे एकादशः खण्डः ।