पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ थी भीनिवासभकृित-तात्पर्यधिन्तामणिसहितस् [पञ्चभ अश्ले ... ... ... नवश्राद्धं तथैव च । अस्थिसञ्चयनशैव न कुर्यात् कल्क्वद्विजः' ॥ आसप्तमादित्यादि । यथा दारकस्य तथा कयायाः । तूष्णीं भूमौ यलिनिर्वापषत्येिके ।। ६ ।। भौमाक्षिः - स्मुस्यन्तरे – दशाहं डिदानं स्यादृष्टमब्दात्परं स्थितम् । कल्याबालकुमारेभ्यः त्र्यहं पिंडोदकं भत्रेत् । कुर्याद्दशाहमाशौचं वर्तते च न संशयः । दाहाद्येोदकं डिं पञ्चमाञ्द्रादि सञ्चयः । अमिना संस्कृतस्योक्ताः डिदानोदकक्रियाः । । इति 'तूष्णीमेवोदकं दद्यात् तूष्णीं संस्कारमेव च । सर्वेषां कृतचूडानां अन्यत्रापीच्छाया यश्' । इति 'ऊनद्विवर्षा वा कन्या कृतोद्वाहा भृता यदि । न्यस्याक्टे पुनर्भूौ दाझा क्षा इति केचन । त्रिवर्धात् प्राक् विवाहेऽपि मरणं आति कन्यका । निखनेद्वा क्षिपेद्धाऽपि पुग्मुस्संस्कारमर्हति । सपेंढीकरणं कुर्यात् न प्रागिति थमोदितम् । द्वादशद्वत्सरादर्वाक् पेोगंडमरणे सति । सपिंडीकरणं न स्यात् ऊध्यै कुर्यात्सपिंडनम्' । इति पेोगंडः – विकलांगः-वरमधातुरहितः । ‘अष्टभावशादूर्व गृहस्सन्नक्षवारिणोः । सपिंडीकरणं कुर्यात् नार्वामित्याह गौतमः । इति