पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भयपर्वतसंकाशो रौद्रकोपसमुद्भवः । कालो दण्डधरो देव वैवस्वत नमोऽस्तु ते ।। इत्यादयो यमगाथाश्च । नामकरणात प्राक् जातकम्तिमिप निखनेत्। जातकमेिं छिजेत् । गौतमः - 'नान्नः प्राक् द्वहनचैव नोदकञ्च शिशोः स्मृतम् ।

  • यो निहन्ता पितृधर्मराजा वैवस्वतो दण्डधरश्च कालः ।

मेताधिपो दत्तानुसारी कृतान्तमेतद्दशक्रुञ्जपन्ति । स्मृत्यान्सरे – चेद्दाहादिकं संभवति । 'विदुदकं डि श्रद्धान्तै पञ्चमात्परम् । आह्य सडिीकरणं विना । शिशोस्संवत्सरादूर्वमुद्रकं पञ्चसप्ततिः । यत्रेोपनयनात्पूर्वं पितृदेवत्यकं भवेत् । आशौचं तििदनं तन्न मातापित्रोस्समं तथा । चतुर्थवर्षमारभ्य चौलाभावेऽप्यहः स्मृतम् । नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । आतदन्तस्य वा कुर्यात् नाझेि वापि कृते सति' ॥ ८० 'पञ्चमाद्वत्सरादर्वाकू ... त्रिरात्राडिमुद्रकं सटेंशं तर्पणं भवेत् ।। .