पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ व्यासः- श्री श्रीनिवासमन्निकृत-तापयचेि'tl०५[णसहितम् एवं प्रभादपृनानां बुद्धिपूर्धमृतानाञ्च सामान्येन संस्कारादिविधानात्। पाप्रोगन्निाशनिहतानां भूताष्टिस्य च बुद्धिपूर्वकमरणाभावात् रज्जु शरुलादिषु प्रामादिकामामादिकमरणसंभवाच प्रमादमरणे 'तद्दिने तु यथोक्तं स्वा'दित्युक्तप्रायश्चित्तं कृत्वा दाहः कर्तब्यः । अप्रमादे तु ‘सद्यः पञ्चगुण . गित्यादिकृत्वा दहेत् । आहितास्तु किञ्चित् प्रायश्चित्तं कृत्वा तदानीमेव दाहः कर्तन्यः । यद्याहिनाभिः मृतदारः कुशपत्न्यादिकल्पनया अझीनाधायामि होत्रं कृत्वा दद्वेत् । स्मृत्यन्तरे – 'अन्ये कुशभयों पर्ल कृत्वा तु गृहमेधिन । अहिोत्रमुपासन्ते यावज्जीक्मनुव्रताः' । इति 'एकाकी बाऽऽदधीतार्मीन् विवाहश्चेन्न सिद्धयति । नित्थेष्टयाग्रयणावमिहोत्रं कर्माणि नेतरत्' । इनेि वचनात् । पञ्चम प्रश्नं 'यज्ञो हि श्रेष्ठतमं कर्मे ' ,ि “एष खलु वा एतहीन्द्रः यो यजते इति श्रतेश्च आहिताझेरवश्यं दाहः कर्तव्य । लु चैतान प्रक्षिपेदप्यु आबसस्थ्यं चतुष्पथे । पात्राणि च दहेदौ यजमाने वृथामृतेः । इतीदं वचनं तत् ब्रह्महत्याद्यकृतप्रायश्चित्तविषयम् । अदन्तजननान्नाश्रिाचैोल्काद्वा इति ।। ४ ।। आदन्तजननादित्यादि । इन्तजन्नपर्यन्तं जातकाशैौ सत्यपि न दाक्षः । तं खनेत् । 'ऊनद्विवाकिं नालं निरुनेन्नोदकक्रिया । आश्मशानादनुव्रज्य इतरैः ज्ञातिभिर्तृतः । यमसूत्तं ततो गाथां जपद्विलौकिकाशिना' । इति परे युवांस मिति यमसूक्तम् । 'प्रका 'ति यमगाथा ।