पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपरा हरितः- सुमन्तुः- शासातसः - जन्म श्रृंगिदंष्ट्रि नखि व्याल क्वि विद्युञ्जलादिभिः । चंडलैवऽथ बोरैव निहतो यत्र कुत्रचित् । तस्य दाहादिकं कुर्याद्यस्मान्न पतितस्तु सः । । इति मनुष्य विाणां निहते भरणे सति । सद्य एव क्रियाः काय प्रिाणामनुशासनात् ॥ इति 'दुर्भूते सद्य एव स्यात्संस्कारो िह द्विजन्मनाम् । लध्वा कृच्ट्राणि विपेभ्य इति घर्मविदां मतम्' । इति 'भस्मास्थीनि गृहीत्वा तु विप्राणामनुशासनात्। । क्षीरमक्षालनं कृत्वा तदशि प्रेतवत् दहेत् ॥ पुनबिंधान्मन्त्रेण यथाविधि समाचरेत् । एवमेव विवेिं कुयौन् मरणे गर्हिते सति ' । इति शैलापितने चैव भक्ज्याऽनाशकेषु च । कथं शुद्धिर्विधातव्या शुद्धिरेषा विधीयते । प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च । 'अधि(३)विद्युत्स्वयंथातचंडालबाझजैईताः । एक द्वि त्रिं चतुः पञ्च षडब्दैः शुद्धिमाप्नुयुः' । इति

  • वृद्धः शैौचक्रियायुक्तः प्रत्याख्यातभिषक्षुक्रिय ।

आत्मानं घातयेद्यस्तु भृभ्यमिपतनांबुभिः । तस्य त्रिरात्रमाशौचं द्वितीये त्वथिसञ्चयः । तृतीये तृदकं दत्वा चतुथे श्राद्धमाचरेत् । विध्युक्तमरणे चापि सद्यस्संस्कारभर्हति । ! इति