पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ठ तथा अंदिराः अप्रमादे तु स्मृत्यन्तरेः स्मृत्यन्तरे लेन्यत्र – श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्ने ‘प्रमादाम्रियते यस्तु भृग्वम्यनशनादिभिः । तस्य पापविशुद्धयर्थ कृच्छूषट्कं विधीयते ' । इति 'चंडालेनाग्निा वापि विद्युता ब्राह्मणेन वा । चोरेण दंष्ट्रिणा वपेि विषेण पशुनापि वा । जलेन भृगुपातेन गलस्योन्यनेन वा ।। प्रायोपवेशनेनापि यः पञ्चत्वमुपागतः । तस्य पापविशुद्धार्थ घमासं कृच्छूमाचरेत्' । इति 'चंडालादुदकात् सर्थात् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्ध धशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिंडदानश्च प्रेतेभ्यो यत्पदीयते । नोतिष्ठति तत्सर्धमन्तरिक्षे विनश्यति । आत्मानं घातयेद्यो वै विषशास्रादिभिद्विजः । तस्य पापविशुद्धयर्थे प्राजफ्यातलयम् । जीवेत् कृच्छूण शुद्धयेत दत्वा गेोमिथुनलयम्' । इति 'विोद्वन्धनशस्राझिसर्थविप्रादिधातिते । चंडालादिहते चैव कृच्छू घाण्मासिकं स्मृतम्' । इति 'चंडालेनामिनावापि विद्युला ब्राह्मणादपि । पथि वा पशुना वृक्षात्पातेनोद्वन्धनेन वा ।। जले का भोजने वापि यः पञ्चत्वमुपागतः । तस्य पापविशुद्धयर्थ पर्णकृच्छं समाचरेत् । पटुंबरजापबिल्वपत्रकुशैौदकैः । प्रत्येकं मत्महाभ्यस्तैः पर्णकृच्छू उदाहृतः । पीत्वैतानि समस्तानि निरोपोषितश्शुचिः । काथयित्वा पिबेदश्चः पर्णकृच्छू समाचरेत्' । इति