पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदं ममादमरणे - अम्दमरणे विशेषः स्भृत्यन्तरे व्यासः-'नारायण समुद्दिश्य शिवं का यन्मदीयते । नस्य शुद्धिकरं कर्म तद्भवेन्मन्यथा । आत्मानं शस्रनिर्धातेि शूद्रवद्वाहयेद्विजम् । भस्मास्थीनि गृहीत्वा तु त्रिमाणामनुशासनात् । क्षीप्रक्षालनं कृत्वा तद्रस्थि प्रेतवद्दहेत् । पालाशधृन्तैस्तदूपं कृत्वा वा विधिवद्दहेत् ' । इति जलादुठन्धनाद्रष्टाः पत्रज्यान्नाशिकच्युत ? । भिपषत्न्याय () शस्रघातहताश्च ये । न वै ते प्रत्यवसितास्सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्धयन्ति तकृच्छूद्वयेन वा । बुद्धिपूर्वमृतानामिदं प्रायश्चित्तं समुचयेन चरित्ा तच्छरीरस्य सद्योदाहः कर्तव्य । षट्त्रंशन्मतेः – 'यानि कानि च पापानि गुरोर्गुरुतराणि च । कृच्छातिकृच्ळूचान्द्रन्तु साध्यन्ते मनुरब्रवीत् । अनिर्दिष्टेषु सर्वेषु शुद्धिश्धान्द्रायणेन वा । । इति 'कृच्छू चान्द्रायणे वादि सर्वपापप्रणाशन'मिति । अपमादे तु स एव अष्टौ कृच्छूणि वा कुर्यात् चान्द्रायणमथापि वा । दुर्भूतस्य विशुद्धयर्थ भगवान् वृद्धौतमः' । इति स एव ‘अथ कश्चित् प्रमादेन म्रियतेऽम्युदकादिभिः । चंडालाद्रजकाखैव व्याभ्रसपिदिना तथा । तस्य पापविशुद्धयर्थ नवकृच्छूण्यथाचरेत्' ।। इतेि