पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९४ अंगिराः -- स्मृश्यन्तरे:- मी श्रीनिवासमलिङ्गत - तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्नं ‘ब्राझगात् क्षत्रियाद्वापि वैश्याद्वा शूद्रतोऽपि वा। । शश्वन्याधर्षणं कृत्वा स्वात्मानं धासयेद्यदि ! चंडालाधादिना दापि दंष्ट्रिण वा पितिः । तस्य पापविशुद्धार्थ प्राजापत्यशतत्रयम् । यदि कश्चित् प्रमादेन ध्रियतेऽभ्युदकादिभिः । प्राजापत्यातिकृच्लाभ्यां तप्तकृच्छून्येण च । तद्दिने तु यथोक्तं स्यादन्यमिन् द्विगुणं भवेत् । अस्थनि द्विगुणं प्रोक्तं पालाशे तु चतुर्गुणम्' । इति 'औौद्धयसाहसाभ्याञ्चत् तेषामावत्सरान्न हि। । दाहं पिंडोदकादीनि प्रायश्चित्तमथाचरेत् । यावत् षण्मासमित्यन्ये यावन्मासत्रयं परे । नाति प्रक्रियेत्याहुः प्रायश्चित्तमथाचरेत् । विद्याचैर्मरणेत्यावैः(?) अदिस्सपेण वा पतेत् । सह प्राणानशानेि: () श्रृंयुङन्धविधादिभिः । पाधेडिनोऽभिशस्तस्य महापातकिनस्तथा । विषादिभिमृतानाञ्च संस्कारो नैव विद्यते । यावत् षण्मासमित्यन्ये याबन्मासत्रयं परे । नाति प्रेतक्रियेत्याहुः प्रायश्चित्तमथाचरेत् । प्राजापत्याकृिच्छौ च तप्तकृच्छूत्रयं तथा । चान्द्रायणभतः कुर्यान्नारायणबलिं खुत ? ।