पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः । कािि तस्याशौचं विधातव्यं कर्तव्या केंदकक्रिया' । इत्युक्तः। ब्राह्मणदिहीनहतः-द्राक्षणवैरन्य जातिभिश्च हत;{!)। अमिदग्धः-- गृहदाहादिवह्निना दग्धः ! अप्सु मृतः ! स्पृष्टम् । व्यालहतिपशुभतहतः सपेण गजेन्न पशुना च मृतः ! 'चतुष्पादः पशवः । इति श्रुतिः । भुक्तः पानेन । यद्भ-भूताबेशादिना भतः, तेन हत । स्वकिन्विषहतः स्वकिंबिषाणि पापानि ज्ञात्वा प्रायश्चित्त कर्तुमशक्तस्सन् मृतः | अशानि संपातमृतः- अशनिपातेन दग्धे मृतः । भूतसंपाहतः भूतावेशादिना मृतः । भृगुपत्नमृतः - भृगुफ्नं - पर्जनात्क्त– उपलक्षणाद्वृक्षादिभ्यः पतनश्च । महौषपरिसर्पधमृतः- महौषः– समुद्रः, तत्र भावादिमारुह्य तरणे अतिवेगवक्षु नद्यादिषु रिसर्पणे गमनं वा प्रमादात्तत्र मृतः । भाध्वगमनमृतः महाध्यिनि चोरव्याघ्रादिभूयिष्ठऽध्वनेि गमनसमये प्रादान्मृतः । प्रवासदुर्ग मृतः -मवासाय दुर्गे घेोरव्यालमृगतिपशुकंटकादिभिर्गन्तुमशक्ये मादा न्मृतः । व्याध्युपेक्षाप्रायोपवेशभृतः-व्याध्याद्युपेक्षार्थे, ज्याभ्युपेक्षावशातं व्यर्थ प्रायोपवेशेन भृतः । ईदृशो न दाक्षेो भवति । दाहशब्देन स्रानालंकरणानुगमन समन्त्रकदाहाविसञ्चयनोदपिंडश्राद्धदानादि प्रेतोपकारकाणामुपलक्षणम् । तान् दावाग्निा अमन्त्रकं दायित्व दशाहेऽतीते प्रायश्चित्तं कृत्वा नारायणबलिं कृत्वा(?) दाहः कर्तव्यः । मादमरणे यकिञ्चित् प्रायश्चित्तं कृत्वा तथैव विधिवदहनं कुर्यात् । अममा तु आपस्तंबः व्यापादयेद्य आत्मानं स्वयं योऽम्युदकादिभिः । विहितं तस्य नाशैौधं नापि कार्योदकक्रिया' । इति षटत्रिंशन्महे - 'गोब्राक्षणहतानाञ्च पतितानां तथैव च। । ऊध्र्वे संवत्सरात्कुर्यात्सर्वमेवौध्दैहिकम् ? ॥ इति व्याघ्रपादः- 'यस्तु रज्ज्वादिनाऽऽत्मानं व्यापादयति दुर्मति । दशवर्षककृच्छेण निष्कृतिस्तत्र कीर्तिता' । इति