पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९६ श्री श्रीनिवासमरिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्ने दुष्कर्मजा नृणां गः बान्ति चैव क्रमाच्छमम् । पूर्वजम्मकृतं पापं नरकस्य परिक्षये । बाधतें व्याधिरूपेण तस्य कुष्ठादिभिश्शमः ।। कुष्ठश्च राजयक्ष्मा च प्रमेही ग्रह्णी तथा । मृतकृच्छूश्मरीकासा असिारो भगन्दरः ।। बुष्टभ्रण गंडमाला पक्षतोदोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाः स्मृतः । श्वासाजीर्णज्वरच्छर्देिश्रमोहगलग्रहाः ॥ रक्तार्बदविसर्गाचा उपक्षापोद्भवा गदाः । दन्तापवलेिकश्चिलवपुं:कंपविचर्चिकाः ।। चल्मीकुपुंडरीकाद्या रोगाः पापसमुद्भवाः । तथाऽशद्या नृणां रोगा अभिशापाद्भवन्ति हि । अन्ये च बहुधा रोगा जायन्ते दोषसंक:' । इति उपपातकादीनि प्रायश्चिते द्रष्टव्यानि । रज्जुहतः-रज्जुना उद्वन्धनं | शस्त्रहतः-क्षुरकाद्यायुधादिहतः, मुक्तममुक्त करमुतं यन् मुक्तश्चेति चतुर्विधशस्राणामन्यतमेन हृतः । विषहतः -स्थाक्रो जंगमः कृत्रि मश्चेति विविधषिाणामेकेन हृतः । स्थावरं, वत्सनाभा,ि जंगमं सपदि, कृत्रिम घृतमधुनोर्योगः करञ्जबूफलरसयोर्योग इत्यादि । विभ्रमइतः विदग्धनारीविलांसे तद्वशेन स्त्रीषु सक्तः तद्दोषादिना जातरोगो मृतः । प्रतिषिद्धहतः - चैौर्यपारदायैशस्रग्रहणादिप्रतिषिद्धकर्मभिः परैतः । यद्धा पैहिँसितः । आत्मघाती - यः आत्मानं रज्ज्वादिभिः जिह्वोत्पाटनादिभिर्वा स्वयमेव िप्रयते सः । स एव कारणान्तरादन्यैर्मारितश्रेत् प्रमादमरणे अत्यन्त दोषाभावाद्दाहो भवतीत्यर्थः ।