पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टुः अथेत्यादि । अदाह्यान् समन्त्रकं दग्धुभयोग्यान् । व्याख्यास्यामः विस्तरसंकोचाभ्यमित्यर्थः ! अमन्त्रकसमन्त्रकमेदेन विस्तरसंकोचैौ । न दाक्षोऽनुल्यो भवति ।। २ ।। नेत्यादि । अतुल्यः - वर्णतो वृत्तश्चासमानः । तुल्योऽपि पापरोमान्वितो रज्जुशस्त्रक्षिविभ्रमप्रतिषिद्धहतश्चा त्मघाती ब्राह्मणादिहीनइतोऽझिदण्थोऽप्सु मृतो ज्यालहस्तिपशुभत्तहतः खकिल्बिपाशनिभूतसंपातभृगुपनमहौघपरिसर्पणमहाध्वगमनप्रवासदुर्ग व्याध्युपेक्षा व्यर्थप्रायोपवेशनेषु मृतो न दाद्यो भवति ।। ३ ।। तुल्येोऽपीत्यादि । इत्युक्तरीत्या तुल्योऽपि पाप्रोग्रान्वितादिग्दाह्यः ।

त्रात्यानां यजनं कृत्वा परेषामन्यकर्म च । अभिचारमहीनश्च() त्रिभिः कृच्छैस्तु शुद्धयति । 'ब्रह्माहा च युरापी च स्तेयी च गुरुतल्पगः । महापाकिनथैव तत्संयोगी च पञ्चमः' । इत्युक्ताः या – महापारोगान्धितः । महापपरोगः कर्मविपा – शातातपः-- 'प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवेजन्म चिकितशरीरिणाम् ॥ प्रतिजन्म भवेचेषां विहृतः पापसूचनम् । प्रायश्चिते कृते वापि पश्चात्तापयुते पुनः । महापात्कजं हि सप्तजन्मसु जायते । उपवासोद्रवं पञ्च लीणि पापसमुद्भवम् ।।