पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शमः खण्डः अथ अः अथेत्यादि । अवटाहेितकम् । अत्र 'क' शब्देन शिर उच्यते । उत्तमाङ्गस्य शिरसो ग्रहणात् शरीरं लक्ष्यते । अक्ट्रनिक्षेप इत्यर्थः । बालस्येत्यादि । ऊनविार्षिकस्य बालस्य भरणे शरीरं संस्राप्थालंकृत्य, वाससा, पवेण – कट्ट्यादिपत्रेण वा आच्छाद्य येन केनापेि पत्रेण वा साधारं नयतेि । तत्र श्मशाने दक्षिणोत्तरमवटं तत्प्रमाणं खनति ।। ३ ।। घृतक्षीराभ्यामवटमभ्युक्ष्य दक्षिणा तिलदर्भानवकीर्य तक्ष साधारमाधाय शावमाययमित्रैस्तिलाजैश्तैर्वा आस्यं पूरयित्वा पिधा योपरि धृतक्षीराभ्यासुक्षणं बलेिदानं वा कृत्वा गच्छेत् ॥ ४ ॥ वेलखंडकदलीनादिसहितम् । पूरयित्वा यमसूक्त यमगध वा गात्वा अवटे निधाय पिधाय गच्छेत्-श्वानार्थ गच्छेत् । नास्योदकदानं कुर्यात् ॥ ५ ॥ यह लिं क्षिपेदिति विज्ञायते ।। ६ ।। 'विर्षदुदक'मित्यादिपूर्वमुक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्यज्वना विचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्ताभौ पञ्चमझे दशमः खाड