पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ १६ दत्दा तस्य तस्यामौ () नो चेत् कफलसन्तपन वा आज्यं विलाप्य व्याहृति एतुष्टयं हुत्वा ‘वातास्त इतेि सेिवातं 'इया आपः' इति कुंभधारामन्त्रणश्च कृत्वा भित्वा कुंभं कपालोदकं ‘भूः पृथिवी'मेिश्यास्ये दत्वा तेनानि सावित्र्या दहनं कुर्यात् । चतुर्थेऽहनि नद्यादावस्थीनि निक्षिपेत् । एष संस्कारः । यद्वा वक्ष्यमाणक् खनभसंस्कारं कुर्यात् । सूतिकां भूढगर्भिणीं पुंश्लीमार्तव एाडमूकबधिरां मन्त्र वर्जितां पापबुद्धिं दुशीलां त्रियं पुरुषं वा तूष्णीं दावाग्निा दहेन ।। ६ इत्यपद्दाख विज्ञायते ।। ७ ।। ऋतिकामित्यादि । पुनरप्येतासां पुरुषाणाश्च ग्रहणमत्रानुक्तान्यदोषयुक्त पुरुषं लियश्च संग्रहीतुम् । दावाग्निा -येन केनाप्यमिना । अनेन् -- देवलः- 'चंडालानिरमेध्यास्तिकाभिश्च कर्हिचेित् । पतिाििधताभिश्च न शिष्टग्रहणोचित ? }} इति एतन्मीन् विहाय लौकिकाग्निा दाहयेदिति सूचितम् । इति श्रीमौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पयन्तिामणैौ पश्धमप्रश्ने. नवमः स्वध्टः ।