पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९२ श्री श्रीनिवासमक्षिकृत-तात्पर्यन्तिामणिसहितम् [पञ्चम प्रश्न कपालसन्तपनामेिं प्रज्वाल्य आज्थं विलाय्य परिस्तीये परिधिव्य आज्येन 'अंसात्त्वम । श्रीति व्याहृतीश्च हुत्वा ‘चातास्ते वान्वि' ति सिग्वातं कृत्वा इमा आप' इति कुंभे पूरीत्य धारामभिमन्त्र्य कपालावशेषोदकं 'भूः पृथिवी । मियास्ये दुवा कपालसन्तपनामिन 'अमात्म' ति साविया दग्ध्या न दत्वा चतुर्थेऽहन्थस्थीनेि चेित्वा नद्यादिषु निक्षिप्य दुशमेऽहनि वा जलपिंड. दानादिकं सर्वं कृन्वा ओडश श्राद्धानि परेद्युः दत्वा (3) नारायणबलिं सपिंडीकरणं वा यथायाम्यं इति कुर्यात् । एषु गुणवत्सु कुर्यात् । अयमेवेच्छाहनविधिः । तस्य ह वै तद्र विफलै मा भूदिति विशेषार्थौ यथा विभवानुरूपं दक्षिणां दत्वा तुल्यां काञ्चित्कन्यां तस्मै दापगित्वा तया सहोषितस्य यो वा इत्यादि । आत्मथाजी - प्राणाग्निहोत्रविधानेन आत्मयज्ञ मात्रयाजी । क्षानको - गुरुकुलानिवृत्तः । अप्रागृहवृत्तः - अकृतविाह स स्रातकः मृतदारश्चाप्राप्तपुनर्विवाहः अनपत्यः विधुरे, वा ध्रियेत तस्य स्रातकस्य विधुरस्य च । तद्रह्मशब्देन तपो लक्ष्यते । 'ऋतं तप ? इत्यादि श्रुतेः । ‘तपस्वभर्मवृतित्व' त्यिादिवचनाञ्च । पूर्वकृतं तपो विफलं मा भूदिति संस्कारकर्ता विभचानुरूपं यथाशक्ति दक्षिणां कन्यापित्रे “अस्यानाश्रमिणो विधिवक्ष्हनाधिकारसिद्धचर्थे इमां दक्षिणां गृहीत्वा भवत्कन्या दीयता । मिति प्रार्थनाथूर्वं दत्वा ! सोऽपि धर्मगौरवादंगीकरोति चेत् तुल्यां– समानजातीयां काश्वित्कन्यां-वल कुमारीं वा यथाविभवं तस्मै प्राप्तगृह्वृत्ताय भृताय कथापिता 'काश्यपगोत्रां यज्ञपदामिमां कन्यां गौतमगोत्राय थज्ञदत्तशर्मणे अतीताय अग्रिसिद्धयथै ददा ? मीति दापयित्वा तां तत्समीपे आसयित्वा सप्तपदक्रमान्तं विवाहसंस्कारक्रियां तूष्णीं संकल्पेन कारयित्वा तया सह विधिप्रामाण्यादुषितस्य प्रागृहवृत्तस्य सामथ्र्यात् शरीरं पूर्वोक्तविधिना समन्त्र केन पेितृमेधेन विधिना दाहयेत् ।