पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमः खण्:] भी लागसगृह्यसूत्रम्

  • अफ्रातीर्थसेवा झऽभः मन्त्रसाधनम् ।

ऋग्न 'पत्यौ जीवति य नारी उपोष्य ब्रह्मचारिणः । आधुस्सा हरते भर्तुः सा नारी नरकं जेत् । ?!! इति स्थतिमारककर्माचरणात् दीक्षिता । उज्झिता - येन केनाप्य साऽनार्तवा तु विशेमा सक्षमैवहिष्कृता' । इत्युक्ता पाडा - वेदबाह्याचाररता । यद्वा ।

  • अस्मादन्यं परत्वेन विन्तयाना अचेतनः ।

नारयणाज्जगन्नाश्ते वै याडिनः स्मृतां ? ॥ इति श्रीमन्नारायणव्यतिरिक्तदेवतान्तरपक्षः ! मृकघिरा आत्मनि संभावित दुःखादिकं-क्तुमसमर्था । मन्त्रवतिाः - पूर्वोक्ता मन्त्रक्संस्काररहिताः । थद्वा – आसुराहूढा अमन्त्रसंस्कृतगर्भजनिलाब्ध । पापबुद्धिः – यस्था बुद्धिः पाबुद्धिनिवेशा सा पप्बुद्धिः । दुशीला - दुराचारपरा । चकारात् पापंडादिपुरुषाश्च गृह्यन्ते । पुनरपि स्रीग्रहणेन पावंडादिोषदुष्टानां पुरुषाणां नियश्च संसर्गवशात् दोषदुष्टा इत्यभिप्रायेण युरपि स्रग्रहणम् । इत्येतेषां स्रातकादीनामापद्विधानमापदि क्रियमाणमन्त्रकदहनं चाचक्षेत । चकारात् उदकदानादिक्रियायामपि त्रिरात्राशौचविधानाद् ियथासंभवौध्वदैहिकं नारायण बलेिश्व कर्तव्यमितेि सूच्यते । स्नेहाद्विधुरादीनां शुणवतामपेि विधिवत्कृते न दोषः । गैौणेऽपि न दोषः । समन्तकापहनविधानप्रयोगः । तूष्णीं प्रेतं सापयित्वा अंगुष्ठौ पद्धा कलेणाच्छाद्य तूष्णीमाज्येन प्रमृय अभ्युक्ष्य उत्तरेण मैतमुद्धृत्य श्मशानं नीत्वा “अपेत वीते । यदि कृत्वा प्रेतं निधाय मृपिंडपूजादिकं कृत्वा तिां कृत्वा तत्र प्रेतमारोप्य हिरण्यशकलतिलतंडुलानि ‘आ ओव । हेत्यास्ये निधाम