पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थेत्यादि । आद्दाक्षाः ! गृहस्थवत् होतृमेधादि किंधिना संस्काराः भावात् गौणदहनविधानाश्च आपहनम् ॥ स्रातको विधुरः कृतचौली दन्तातो वा कुमारः कुमारी च विधवा वीरविधवा अतविधवा मृतिका भूद्रगर्भिणी पतिशी निन्दिता घोरा यशोझी पुत्रघ्नी दीक्षितोज्झिता त्यक्तभर्तृका अनार्तवा पाषण्ड यूकबघेिरा मन्त्रवर्जिता पापबुद्धिः दुशीला स्त्री च दहनमेतेषावापा पातकश्चेति त्रयोऽपि । समावर्तनानन्तरं विवाहविरहेण मृतः । विधुरो मृतदारः पश्चादकृतविवाहः । प्रथमे तृतीये वा संसरे कृतचैौलः कुमारः । शिशुरादन्तजननादाचैौलाद्वाछकः स्मृतः । कुमारकस्तु िवज्ञेयः िशशुरामौक्षिन्धनात्' । इत जातन्तो वा । कुमारी च । विधवा -विगतभर्तृका । वीरंविधवा आत्रेयीति केचिद्वदन्ति । श्रुतविधवा -पुस्रवती सूतिका सधवाऽपि। अन्तर्दशाहे मृता । भूढगर्भिणी-गण सह मृता । पतिी - येन केन प्रकारेण भर्तृहंसका । निन्दिता - स्वदुर्गुणदशात्सर्वजननिन्दिता । धीरा विविधकरणेनापि कूरां । यशोऽनी-दुर्वतेन स्वकुलयोनाशिनी। पुत्रध्नी - कामक्रोधादिवशात् स्युत्रश्नी, यद्वा – स्वस्थ वा परीणां वा गर्भपातनमा ! (धर्मी-नित्यनैमित्तिकादिधर्मनाशिनी) दीक्षिता – पयै जीवति तच्छुश्रूषामकुर्वाण । तदनुज्ञां नैिव ।