पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ु लंकृत्य शुद्ध दो निधाय लैक्नौ नदीनुपावहेत्यवरोप्य 'पवित्रन्त दानैकोधिादीन् नैव कुत् । नारदः –

उशनाः– नारायणबलिं वा यः कुर्यात् “नास्योदकक्रिया कार्था । यलेिौक्षिसश्चयः । नारायणबलिं दद्यात् संप्राप्ते द्वादशेऽहनि ? ॥ क्षति “एकोथिं न कुवींत सन्यासिनान्तु सर्वदा । प्राप्ते पार्वणस्तु विधीयते । सर्पिडीकरणे तेषां न कर्तव्यं तेन तु । उ; ‘ऋत्विजां दीक्षितानाश्च यज्ञकर्भ प्रकुर्वताम् । सोऽश्वमेधफले दाने विवाहे अज्ञे च संप्रामे राष्ट्रप्शित्रे । आपद्यपि च कष्टायां सथश्छौथे विधीयते । । इति सन्यासिनोऽप्याद्विकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छूद्धे द्वादश्यां पार्वणेन तु' । इतेि इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूलव्याख्याने तात्पर्यचिन्तामौ पञ्चमप्रक्षे अष्टमः खण्डः । प६३