पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}; श्री श्रीनिवासमस्ति-ात्पर्मचिन्तामणिसहितम् [पञ्चम प्रश्नं हो । अनाथानां क्झै। ये पन्ति द्विजातयः ॥ ८ ॥ तत्संस्कारकृती ये च ये च श्र:ट्टानि कुर्वते ।। ९ ।। भूतानान्तु शरीरै अङ्ग् विरिति स्मृतम् ।। ११ ।। तसान्पुण्यशरीगणि दछन् सद्यश्शुचिर्भवेत् ॥ १२ ॥ परदेशागतस्यापि स्टादशैवं विधीयते ।।१३।। इति विज्ञायते । दहनं विज्ञायते (४) । पराशरः- 'भिन्नबन्धुसुहृत्पुलधनधान्यगृहोञ्झितम् । अनार्थ ब्राह्मणं प्रेतं ये कहन्ति द्विजातय पदे पदे यज्ञफलमानुपून्यभिन्ति ते ' । इति प्रसंगात् धमें वक्ष्यमाणकुटीचकम्हूदकादीनामाहेिताभ्यनारहिताःीनां स्खननसस्करोऽन्न प्रतिपाद्यते । यथा; - 'सन्यासिनोऽनाहिताग्नेर्देहं मृतं पुत्रोऽन्यो वा तणैरन्तरीकृत्य शुद्धेः ब्राह्मणैः यन्त्रेण वा सतीय समुद्रगायां नद्यां तीरे वा सैकते देशे सृगालादिभिरस्पृश्यं यथा तथा अवटं खनति । गायत्र्या स्रापयित्वा तत्रावटे आसयित्वा शाययित्वा वा दक्षिणहस्ते. वैष्णवैर्मन्त्रैः त्रिदंड सन्न्यस्य सव्ये 'यदस्य पारे रजसः ? इति शिक्यमप्पवित्रमुदरे सावित्र्या भिक्षापात्रे गुझमदेशे 'भूमिभूमि' मिति काषायं मृद्ग्रहणीं कमंडलुञ्च सन्न्यस्य