पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यो ह वै धर्माधर्मौं परित्यज्य दक्षिणे देवान् अदक्षिणे पितृन् समावेश्य सर्वमात्मनि पश्धन् पतिः आत्मयाजिनस्तस्य वेदोऽप्तिरिति ब्रह्मवादिनो वदन्ति । १ ॥ यो ह वा इत्यादि । ह वा इति प्रसिद्धवान्दशः ! यः स्वस्य दक्षिण भागे देवान् वामभागे पितृन् समारोप्य धर्माधर्मों परित्यज्य सर्वे परं ब्रह्म शरीरभूतं जगन्मय्येव प्रतिष्ठितमिति पश्यन् । 'अहं हरिस्सर्वमिदं जनार्दनो नान्यस्ततः कारणकार्यजातम् । ईदृश्वानो यस्य न नस्य भूयो भवेोद्भवा द्वगता भवन्ति । । इति वचनात् । असौ यतिः । अनेन परमहंसो लक्ष्यते । एकध्र्यवमात्मयज्ञ संकल्प्य आत्मानमात्मनि यो यजते स आत्माजी तस्य वेदोऽगिरिति ब्रह्मवादिनो वदन्ति । अनेन वेदस्रातक अवगम्यते (?) । तथा योगी देवसायुज्यकः परकायप्रवेशीत्येतेऽन्शयः ।। २ ।। तथेत्यादि । येोगी 'ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिना मित्युक्तलक्षणः । देवसायुज्यकः – परब्रह्मसायुज्याथै योगनिरतः । परकाय प्रवेशी – योगशास्रविहितोग्नशात् जितपक्नः स्वेच्छानिर्गमनकुशलः स्वशरीरं विसृज्यान्यशरीरं प्राप्तः । तेऽप्यनमयः । औपासनाद्यमिन्तोऽपि पश्चादेवंविधास्सन्तो मृतश्रेत् तेषां शरीरमशिना न दहेदित्यर्थः । शरीरमेतेषां न स्पृश्य कारन्तरीकृत्य रज्जुभिर्बद्ध्वा समुद्रगां नदीं नीत्वा वालुकप्रदेशे श्वभ्रं खनति ।। ३ ।। तलासयित्वा वालुकैरेव पिदध्यात् ।। ४ ।। शरीरमित्यादि । न स्पृश्य तद्ग्रामवासी अन्यो वा पुत्रो वा वहनकाले न स्पृशन् बाकैिः काः धर्मोचैः तृणैरन्तरीकृत्य काष्ठतृणान्तरित