पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७:४६, श्री श्रीनिवासभख्रिकृत-प्ताश्पयचिन्तामणिरहितम् [पञ्चम प्रश्ने बेथलः – 'दशमेऽहनि संप्राप्त झानं ग्रामाङ्कहिर्भवेत्। । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च । असमक्षे सपिंडानां जलानन्तु दाशमे' (१) । इति एकादश्यामित्यादि । अनेन ‘भूतेऽहनि तु कर्तव्यं प्रतिमासन्तु वत्सरम्' इत्याद्यमसिकस्य मृतेऽहनि कर्तुयुक्तत्वात् एकादशेऽहनि कर्तव्यम् । ‘आद्यमेकादशेऽहनि ' इतेि । अन्येऽ िमृतकर्तारः एकादश्यामेवाहन्याडु रित्यभिप्रायेणोक्तम् । वानप्रस्थस्य पत्न्याश्च गृहश्चद्दहनं कुर्यात् ।। ११ वान्प्रश्यस्येत्यादि । वानप्रस्थगृहस्थयोः संस्कारे भेदो नास्ति । स्मृत्यन्तरे:- 'मृते भसरि या नारी आशौचान्ते रजस्वला । श्राद्वशेषं प्रकुर्वोत ज्ञात्वा सूत्रं विमुञ्चति । इति तथाऽन्यत्र- 'अकृत्वा वपनं मूलः प्रेतकर्मणि वर्तते । तिलोदकं पिंडदाने श्राद्धचैव निरर्थकम् ।। इतेि इति श्रीमकौशिकवंश्येन गोविदाचार्यसूनुना द्वान्तचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रल्याख्याने तात्पर्यचिन्तामणैौ पञ्चमश्ने सप्तमः खाड