पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तभमः अग्:) गाग्यं: श्रीवैखानसमृष्टसूत्रम् शिलोत्थानं न कुबीत कुर्वन् कुलविनाशन 'मिति । धर्मोदकं माथ्यै विप्रान् आप्यं त्रैव नृप्तये ! ! इति 'मापित्रोभूतिप्रासै पुत्रदाहादिकर्म च । धमंदक दीयता । ििन यजमान प्रार्थिास्वं 'धर्मोदकं ददामी'ते 'शुक्रादीनि तु () कारश्च नन्दा चैव चतुर्दशी । उत्तरात्रयरोहिण्यः पूर्णचन्द्रश्च जन्म च ।। पुतप्वपि च कर्तव्यं मातापित्रोविंशेतः । जन्मत्रये सञ्चयने भ्रातुश्च इहने गुरोः । मृतहे दावपनं दशाहे शेषबाधनम् । झाने च सूतके चैव दशाहे वपनं स्मृतम् । तिथिवारक्षयोगानामनपेक्षेपि गौतम यस्य केशाशिशेनात दशमेऽहन्यवापेिताः ।। आशौचं तस्य केशेषु लीयते नात्र संशयः । । इति 'दशाहेऽश्मानमुत्थाप्य शान्तिहोमं समाचरेत् । सर्वागौरकर्मान्न ज्ञातीनां वपनं भवेत्' । इति शान्तिहोमस्तु आश्रुतंबादिविषयः । ४५ सायेऽहन्युच्छिष्टपात्राण्युद्दीप्य तीर्थे विसृज्य स्रात्वा एका दणमेवोद्दिष्टमन्ये चान्वक्षते ।। १० ।। सायेऽहनीत्यादि । उद्दीप्य । तैजसानामुद्दीपनम् । यद्वा अत्यन्तो पहतानि दाहयेत्, तीथे वा विसृजेत् । लात्वा ।