पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४४ श्रः क्षीनिजासमस्कृित-सात्पर्यवन्तामणिसहितम् [ानमेकोत्तग्वृद्धया तिलोद्रकं तीर्थशायां गृहे बालोदकं डिबलि प्रदानानि एकोतवृद्धवा ब्राह्मणोऽञ्जनानि अकृतानि नवश्रद्धानि च दत्वा दशमेऽहनि महाकुटुपशमनार्थे भूतबलिं दद्यात् : 'गोत्रस्य शर्मणः प्रेतस्य महाक्षुदुपशमनार्थं बलिदानं करिष्यामेि * इले संकल्प्य 'बलिं ददामि । इति दद्यात् । ‘आरवारे च सैरे च गुस्वारे च भाने ! गुरुशुक्रेन्दुसौम्यानां कारगर्योदयं विना । [पञ्चम प्रश्ने 'पाषाणस्थापने श्रेष्ठा मन्दर्भौमार्कवासराः । उत्थापने सौक्रीयाः मातापितेर्गुरोश्शुभाः ' । इति दशमेऽहृन्येवं पिंडलिदानानि कुर्थात् । उदकाप्लुतं तदश्मेत्यादि । गाग्र्यः-- 'प्राप्तकालमक्रिन्थ कुर्थाद्यदि वििकंयाम् । तस्यैव बारनक्षत्रतिथिराश्शकाख्यः (?) । इति स्मृत्यन्तरे – 'चतुर्थे पञ्चमे पिं सप्तमे नवमेऽपि वा । अश्मोत्थानं तथा कुत्तेषामन्यतमे च हि ? ॥ इति तीर्थस्थाने वासोदकतिलोद्वकदानानि कृत्वा 'गोत्रं मतमसात्पाषाण दमिन् कूचें उद्वासयामीत्युद्धास् तदम तत्रैवावटे विधाय 'अस्मद्रोत्रं वर्धता मिति तत्र ब्रहीनवकीर्य उपवीती भूत्वा अवटं पूरयेत् । बलिस्थाने पायसं प्रस्थतंडुलैः पकं त्रिभित्पलैः गृहीत्वा पूर्ववदुद्वास्य तेनैवाश्मना सह पिदध्यात् । अनन्तरं कूर्चमादाय तीर्थस्थानतः कृचेन सह जले विसर्जयेत् । स्मृत्यन्तरे :- 'अश्मानं प्रक्षिपेदप्सु सर्ववर्णेष्वयं विधिः ।