पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृत्यश्तरेः – 'प्रवृत्तशौचमध्ये तु यदि दर्शः प्रपद्यते । समाप्य चोदकं पिंडं तद्दिनेनैौरसः सुतः ? ॥ इति मातापेिस्रोतिभ#ौ दशाहे मध्यतोऽपि वा वनस्सतिगते सोमे शिष्टाहं पूर्ववत् क्षिपेत्' । इति ऋश्यन्गः – “आशौचमन्तरा दश यदि स्यात्सर्ववर्णिन । सभकिं प्रेततन्त्रस्य कुर्यादित्याह गौतमः ? ॥ इति पैठीनप्तिः – 'आचैर्देवे च (?) कर्तव्याः प्रेतपिंडोदकक्रिया । शैस्संक्रमणश्चापि दशाहान्तर्यद्वा भवेत् । तावदेवोत्तरं तन्त्रं समाप्यमिति केचन } समाप्य चोदकं डिं सान्मात्रं समाचरेत् ! चतुर्दशीमृतः कश्चित् ततः माझेोत्यमातिथेिः । डिोदकं दशाहान्तं तस्मिन्नेवाहनि क्षिपेत्' । इति त्मृत्यन्तरे– ‘इन्दुक्षये मृतिर्यस्य खिया वा पुरुषस्य वा । चन्द्रस्यादर्शनात्पूर्वं दशडिानि कारयेत्' । इति प्रचेताः-- 'मथमेऽहन्यमावास्य तत्वोदकलिं हरेत् । अथ वा तमभृत्येव जलपिडॉस्तु वापयेत् । चतुर्दशीमृतः कश्चित् ततः मामोत्यमातिथिः । तिलोदकं ततः पिंडास्समाप्या दशमेऽहनि । फिस्रोस्तु यावदाशौचं तावत्कुर्यादतन्द्रितः । ॥ इति उशनाः– ‘द्विचन्द्रदर्शनं यावद्वलिपिंडक्रिया भवेत् । द्विन्द्रदर्शने दोषो महानित्यवधायेताम् । त्यजेत्संक्रमणं भानोर्मध्यतः मतकार्यतः ) ।। इति घुणः पुच्छः– “फलमूलैश्च पयसा शकेल व गुडेन च । लिमिश्रन्तु दर्मेषु पिंडं दृहिणतः क्षिपेत् । ७४३