पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०२ भी श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्न शरीराण्योक्षति 'इ' ते अमिन्धा । तेि । अत एांगारान् दक्षिणां नित्र्य मोक्षति । यहात् पुनर्किननं न स्यात् । सासव्ये(१) हस्ते नीललोहितसूत्राभ्यां मृतीफलमापद्ध साल्येन शाऽश्मानमास्थाय प्रथमा अगन्वीक्षमाणा अस्थी न्यादते 'उत्तिष्ठात ’ इति । दद्भिशिरसो वा । ‘इदन्त एक मिति द्वितीया 'पर अत एक ? मिति तृतीया पादपर्यन्तास्थीन्धादाय 'उत्तिष्ठ प्रेत ए' हीत्यु त्थापयेत् । अन्यत्सवै पूर्ववत् । चिताभस्मादिकं सर्वं पिधाथ ताकारं लिखित्वा शिलात्रये पूर्वोक्तोन् श्मशानवासिनः प्रेतसवींश्चाभ्यध्यै बलिं दत्वा विसर्जयेत् । यद्वा पैष्टिकाकारं कृत्वा तत्र करुयादिकं दत्वा उद्वासयेत् ? इतेि । दशमेऽहनि तीर्थस्य विसर्जनम् । उदकाप्लुतं तदश्म भूमौ तत्रैव तीर्थस्थाने पिधाय बलिस्थाने पायसं प्रस्थतंक्षुलैः पञ्च विभि मृत्पात्रैगृहीत्वा तेनैवाश्मना सह पिदध्यादिति विसर्जनम् ॥ ९ ॥ दशमेऽहनीत्यादि । इदं मातापितृविषयम् । यमः– ‘अर्वादशाहामित्रोस्तु कुहूर्यदि तदा भवेत् । द्विचन्दोषो नास्त्यत्र कर्तव्या च क्रिया युतैः । इति निरात्रात्पूर्वंवेिषयमिति केचित् । इलोकगौतम :- 'पित्रोराशौचमध्ये तु यदि दशैस्समापतेत् । ताक्देवोत्तरं तन्तं पर्यवस्येत्यूहात्परम् ॥ इति कालाव :- ‘दश दशाहमध्ये स्यादूध्चैतन्त्रं समापयेत् । । त्रिरावादुचरं पित्रोताविति विनिश्चयः' ॥ इति इदौरसविषयम् । दशाहमध्ये विधुसंक्षयश्चत् दद्युर्दशाहं तिलवारिडिम्। पुतीसुतो दक्सक औरसश्च शेषास्सुतास्तत्र समापयेयुः' इति